________________
७
ज्योतिषसिद्धान्तसंग्रहे
चन्द्रोचस्य युगागाभ्र
दोर्य मै कार्क- १२१२२७४ संमितः ॥ १८ ॥
पातस्य कुमाङ्गाखि
गजवेदशराविन: २५४८२६२१ ।
शनैर्गजगजाग्न्यद्रि
नगरामखसागराः ४०३७७३८८ ॥ १६ ॥
भानां वेदाभ्वनन्दाधि
नवभूयमपन्नगाः ८२१६४८०४ ॥
योजनान्युदितानीह
कक्षाव्यासस्य सुव्रत ॥ २० ॥
खवेद वेदाब्धिरसाङ्गषटक
गजाभ्वदेवाभ्वग जैकगोऽक्षाः ५८१८०३३०८६६६४४४• ।
ब्रह्माण्डभाण्डोदरयोजनानि
कक्षायुतेर्वा नभसो भवन्ति ॥ २१ ॥
आकाशकक्षा १८७१२०८०८६४०००००० दिन हन्द निघ्नी भक्ता च कल्पोङ्गवभूदिनेन १५७७८१७८२८००० । लब्धानि च प्रागूगतियोजनानि
हृतानि तानि खककक्षयाऽतः ॥ २२ ॥
Aho! Shrutgyanam