________________
वृद्धामष्ठामद्धान्तः । भवन्ति वा भास्कर पूर्वकास्ते
मध्य ग्रहा एबमपि प्रसाध्या: । मन्दोच्चपाताश्च विधाय तेषां
पूर्व हि कक्षाभिधयोजनानि ॥ २३ ॥ खेचराः स्वस्खकक्षायां भमन्तोऽपि द्विजोत्तम । प्राक चरन्त: प्रतिदिनं लम्बन्ते तुल्यमेव हि ॥३४॥ कक्षावशेनैव नभश्चरस्य
भिन्ना गतिः स्यादिति यस्य चाल्पा । बहो गतिवी महती च कक्षा
यस्याल्पिका तस्य गति: प्रदिष्टा ॥ २५ ॥ अतः शनेरल्यगतिनिरुता
चन्द्रस्य कक्षाल्पशाच्च बह्वो । भचक्रपुर्ति महताऽल्पगामी
चाल्पेन कालेन ब्रजैत शैवयः ॥ २६ ॥ अक्षवकक्षाभमणं च चक्र
प्राणात्मकर १६०० तन्नियतं नितम् । तदेव सूर्यादिनमश्चरायां
खमध्यभुक्तिधमण निरुतम् ॥ २७॥ खू. २१६५६ । ८ । ५. २२३८० । ३५ : .. २९६३१ । २६ । बु. २९६५८।८। . २१६५ । शु. २१६५८१८ ! श. २०१२
Aho ! Shrutgyanam