SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ वृद्धवसिष्ठसिद्धान्तः । लब्धिः पञ्चदशाप्ता च स्वखप्रागगतिलिप्तिकाः ॥ १३ ॥ महीकर्ण १६०० गुणा कक्षा महीपरिधि-५०५८ ना हृता। तत्कर्ण : स्यात् तथाऽसौ भू कर्णनोनो दलीकृतः ॥ १४ ॥ तद्ग्रहौच्च्यं महीप्टष्ठाद विज्ञेयं द्विजसत्तम। चन्द्रस्य कक्षाव्यासः स्या चन्द्राद्रिजिनदिग्मित: १०२४७१ ॥ १५ ॥ बुधेच्चिस्याधिरामाङ्क नवनेत्राग्नि-३२६६३४ योजनः । सूर्यस्य तिथिनन्दाङ्क रसरामैकयोजन: १३६६८१५ ॥ १६ ॥ भौमस्य पर्वतामाङ्ग. रससप्ताक्षर्मितः २५७६६५७ । गुरोर्भास्करपञ्चाष्ट. जिनभूपति-१६२४८५१२ योजनः ॥ १७ ॥ कक्षाव्यासो भगानन्द गुणभाधिगजास्तथा ८४२७३६ । Aho ! Shrutgyanam
SR No.009884
Book TitleJyotish Siddhant Sangraha
Original Sutra AuthorN/A
AuthorVishweshwarprasad Dwivedi
PublisherBrajbhushan Das and Company
Publication Year1917
Total Pages240
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy