________________
वृद्धवसिष्ठसिद्धान्तः । लब्धिः पञ्चदशाप्ता च
स्वखप्रागगतिलिप्तिकाः ॥ १३ ॥ महीकर्ण १६०० गुणा कक्षा
महीपरिधि-५०५८ ना हृता। तत्कर्ण : स्यात् तथाऽसौ भू
कर्णनोनो दलीकृतः ॥ १४ ॥ तद्ग्रहौच्च्यं महीप्टष्ठाद
विज्ञेयं द्विजसत्तम। चन्द्रस्य कक्षाव्यासः स्या
चन्द्राद्रिजिनदिग्मित: १०२४७१ ॥ १५ ॥ बुधेच्चिस्याधिरामाङ्क
नवनेत्राग्नि-३२६६३४ योजनः । सूर्यस्य तिथिनन्दाङ्क
रसरामैकयोजन: १३६६८१५ ॥ १६ ॥ भौमस्य पर्वतामाङ्ग.
रससप्ताक्षर्मितः २५७६६५७ । गुरोर्भास्करपञ्चाष्ट.
जिनभूपति-१६२४८५१२ योजनः ॥ १७ ॥ कक्षाव्यासो भगानन्द
गुणभाधिगजास्तथा ८४२७३६ ।
Aho ! Shrutgyanam