SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ ७ ज्योतिषसिद्धान्तसंग्रहे यमभूवियदम्वाङ्कगजाजरदोर्मिता २५६८८००१२ ॥ तदूर्ध्वं व्योमकक्षा स्याद्ब्रह्माण्डं तन्निगद्यते । भानामन्यतमस्यापि चोर्ध्वे वाऽधः स्थिता द्विज ॥ ७ ॥ चन्द्रस्य भगणाः कल्पे गुणिताः शशिकक्षया । आकाशकक्षा सा ज्ञेया करव्याप्तिस्तथा रवेः ॥ ८ ॥ आकाशकक्षा विहृता यत्कल्पभगणैः फलम् । तत्तत्कचा भवन्तौह सुमते योजना त्मिकाः ॥ ८ ॥ षष्ट्या विनिहता मानाः कक्षा भानां भवेदिह । ऊर्ध्वस्थितस्य महतौ कचाऽल्पाऽधः स्थितस्य च ॥ १० ॥ शीघ्रं च भगणान् भुक्ते खेचरः कक्षयाऽल्पया । महत्या कक्ष्या भुङ्क्ते चिरेण भगणान् ग्रहः ॥ ११ ॥ a द्विजश्रेष्ठ नभः कक्षा १८७१२०८०८६४०००००० विभक्ता कल्पभूदिनैः १५७७६१७८२८००० । ब्रजन्त्यनुदिनं खेटा: प्रागाप्तैर्योजनात्मकैः ११८५८४३ ॥ १२ ॥ तद्योजनाहता चन्द्र कक्षा ३२४००० भक्ता वकच्या । - Aho! Shrutgyanam
SR No.009884
Book TitleJyotish Siddhant Sangraha
Original Sutra AuthorN/A
AuthorVishweshwarprasad Dwivedi
PublisherBrajbhushan Das and Company
Publication Year1917
Total Pages240
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy