________________
वृद्ववसिष्ठसिद्धान्तः। हेमन्ते दूरगो याति मन्दरश्मिरतस्तथा । दैत्यभागे तीव्रकरो ग्रीने मन्दकरो भवेत् ॥ १२५ ॥ इति श्रीब्रह्मर्षिवृद्धवसिष्ठप्रणीते मणितस्कन्धे विश्वप्रकाशे
भूगोलाधिकारी हादशः ॥ १२ ॥
वसिष्ट उवाच । अथ भूगोलतः (१)पूर्णाङ्क
रसवारिधिभूगजाः ८१४६६ ० ॥ ३ ॥ चन्द्रोच्चस्य युगाष्टाब्धि
गजदन्ताष्टवह्नयः ३८३२८४८४ । वृहसतेयंगाङ्गाद्रि
पञ्चाद्रिगुणभूशराः ५१३७५०६४ ॥ ४ ॥ राहोर्वेदाङ्गनागाश्वि
सप्तवाणवियगजाः ८.५७२८६४ । शनेः पञ्चशराश्व्यष्ट.
रसषणगभास्कराः १२७६६८ २५५ ॥ ५ ॥ नक्षत्राणां तदूर्व च ... स्थिता कक्षा हिजोत्तम ।
(१) इतोऽने सार्धचोकदयस्य पुस्तकदयेऽपि त्रुटिरस्ति । यत्र चन्द्रस्य बुधशुकयोः शीघोषस्य सूर्यस्य च कक्षामानं ततो भोमस्य कक्षामाने चावेव नवाङ्गपर्याय-- स्य त्रुटिः । 'पूर्णाङ्केत्यादिनवाटताका एने भीमकक्षामानमिति विज्ञयिम् ।
Aho ! Shrutgyanam