________________
वृद्धवसिष्ठसिद्धान्तः ।
वृषान्ते दिनमानं च
नाडिकाः सप्त सागराः ४७ | ३८ ।
तत्रैव च द्विजश्रेष्ठ
अष्टचिंशत् पलानि च ॥ १०७ ॥
रसाङ्गाक्षान्तरालोऽहोरात्रं षष्टिघटोमितम् । सौम्ययाम्ये तदग्रेऽचे दिनरात्रिविचित्रता ॥ १०८ ॥
निरक्षाद्दाण सप्ताङ्क-१७५ योजने विषये द्विज ।
भवन्ति पलभागाश्च
७१
सत्र्यंशा नन्दरासभाः ॥ २० ॥ १०६ ॥
तत्रार्को देवभागे च धनुर्मकरसंस्थितः । न दृश्यते दैत्यभागे मिथुने कर्कटे स्थितः ॥ ११० ॥ निरक्षात् खखभूचन्द्र
योजने विषये तथा ।
साङ्गिसर्पाद्रयो - ७८ । १५
ऽचांशास्तत्र भानुर्न दृश्यते ॥ १११ ॥ देवभागे स्थितो वृश्चिकादिराशिचतुष्टये । तथैवासुरभागे च दृषाद्ये भचतुष्टये ॥ ११२ ॥ श्रथ मेरौ भचक्रार्ध मेषादेर्भास्करं सुराः । सव्यं भ्रमन्तं पश्यन्ति सहदेवोदितं द्विज ॥ ११३ ॥
Aho! Shrutgyanam