SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ ज्योतिषसिदान्तसंग्रह सर्वत्र विषुवद्भानु ध्रुवयोरन्तरं सदा। नवत्यंशा ६० उदक्क्रान्तौ षट्षध्यं-६६ शान्तरं परम् ॥ १० ॥ याम्येऽथ परमक्रान्तावन्तर ध्रुवसूर्ययोः । वेदभूभूमि-११४ भागाश्च सर्वदेशे हिजोत्तम ॥ १.१॥ यस्माद्यथा यथा सौम्ये नरो याति तथा तथा । ध्रुवौच्चयं सौम्यतारौच्चं याम्यतारकनीचता ॥ १.२॥ षट्षष्टिभागाने देशे सौम्ययाम्यायनान्तरे । नमन्तं तरणिं पश्येद्धृवस्य परितो हिज ॥ १३ ॥ यावत् षष्टिघटीस्तत्र तस्मात् षष्टिघटीदिनम् । तथा याम्यायनान्तेऽर्को भूजत्तादधःस्थितः ॥ १०४॥ यतः षष्टिघटीयांव. दतस्तत्र निशा मता। नाडीपष्टिमिताऽन्यस्मिन् दिने वृद्धिक्षयौ तथा ॥ १.५ ॥ तत्रापि विषुवनानौ ___ नाडीविंशहिनं भवेत् । मेषान्तेऽर्के सपादं च गोग्नि-३६ । १५ नाडौमितं दिनम् ॥ १०६ ॥ Aho! Shrutgyanam
SR No.009884
Book TitleJyotish Siddhant Sangraha
Original Sutra AuthorN/A
AuthorVishweshwarprasad Dwivedi
PublisherBrajbhushan Das and Company
Publication Year1917
Total Pages240
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy