________________
ज्योतिषसिदान्तसंग्रह सर्वत्र विषुवद्भानु
ध्रुवयोरन्तरं सदा। नवत्यंशा ६० उदक्क्रान्तौ
षट्षध्यं-६६ शान्तरं परम् ॥ १० ॥ याम्येऽथ परमक्रान्तावन्तर ध्रुवसूर्ययोः । वेदभूभूमि-११४ भागाश्च सर्वदेशे हिजोत्तम ॥ १.१॥ यस्माद्यथा यथा सौम्ये नरो याति तथा तथा । ध्रुवौच्चयं सौम्यतारौच्चं याम्यतारकनीचता ॥ १.२॥ षट्षष्टिभागाने देशे सौम्ययाम्यायनान्तरे । नमन्तं तरणिं पश्येद्धृवस्य परितो हिज ॥ १३ ॥ यावत् षष्टिघटीस्तत्र तस्मात् षष्टिघटीदिनम् । तथा याम्यायनान्तेऽर्को भूजत्तादधःस्थितः ॥ १०४॥
यतः षष्टिघटीयांव. दतस्तत्र निशा मता। नाडीपष्टिमिताऽन्यस्मिन्
दिने वृद्धिक्षयौ तथा ॥ १.५ ॥ तत्रापि विषुवनानौ ___ नाडीविंशहिनं भवेत् । मेषान्तेऽर्के सपादं च
गोग्नि-३६ । १५ नाडौमितं दिनम् ॥ १०६ ॥
Aho! Shrutgyanam