________________
सेठियाग्रन्थमाला
१२८२)
सूत्रपाठ
पृष्ट.
पृष्ट. १०५ तेरश्चणि च १।४।९४ १९५ दराभ्यां नः ४।१।१९ ७८ तेरेः ११३१५६
१२९ दलपारपूजानां मौ ४।४।१९ ४० तेर्डओ: २।१।६६
१२९ दलत्य हिमवाः ४४।२८ २०४ तेवस्यास् ४१३७ १२९ दलस्य हे १३२८४ २२० तेः कसादिभ्यः ४११८ ८२ दवदवात्स्सः २।३।४८ १०७ तोत्थयोरेस् २।१।४६ ८० दसस्य रलौ १४/७० २२२ तो गमत्थुगरम : ४१३४६५ । २१० दश्च ३।१।१६० १८४ त्तएल्लुममः क्रिया० ३।३।६४ ११० दाणिमि सर्वस्य० ॥४।९३ ९७ त्तत्तणौ तस्य भावः।४।५५ ___ ५९ दिगथैः पंचमीच २।२।३५ १२८ त्तसस्यत्याः ३।१६९
७५ दिग्वाचका मध्ये २।३।४० १७६ त्तात्त्वोरादितलोपः३।३।१७ | ७४ दियानिस्योरम्० २।३।४६ १७९ स्तुत्तूणयोश्छुभस्य ०३।३।३५, ७७ दिवड्ढाऽड्ढाइ० १।४।५६ ५५ त्तुमर्थेणाद्यन्तेभ्यः शरा२४ १९ दिवसे वसयोर्यही १।४।३५ ७६ स्तुमुमा काममणयोः४।४।६९/ २२४ दिसपाभुजलभ० ४।३।३१ १७७ स्तुत्तूणतब्वेषुघेत् ।।३।३१ / २१४ दिसबुज्झवहभ्य० ३।४।२७ २२३ त्थरथवयोर्वा याति ४।३१५३, २१० दिसस्य दक्खुः ४।२।३७ २०० स्थरमरहरेभ्यश्च ४।१।११।। १०१ दिसस्य रलावति १४९० १०५ स्थश्च ताः रा४७९
४९ दिसाडिश्च २।२७ १०७ स्थः सप्तम्या इमारा४९४ १८० दिसात्तव्वतार० ३।३।३७ १७२ त्थुणधुणसुणानां वः३।२।६८ १८४ दिसात् त्तुम् ३।३।४६ २१. त्थुणस्यथवोऽणकषु ४ारा४० १०१ दिसे पूर्वस्याति ११३७१ ११२ त्यादयःकर्तृकम्मणा:०३।१२८२ दिसिपरयोरोत् २।३।४९
७ त्रयाणामव्यवधाने० १।२।२१ १२ दुकूलस्य द्विस्वश्च १।३।११ ८६ थेरधोरपियाना० १।४।७४ १०४ दुतिभ्यां डीयतिय०।४।७७ ९९ थेर-धोर-सहाया० श४।८६ ___ ७८ दुवादसे १।४।६२
१८९ दुसस्य माणे ३।१७० ६७ दकस्य दः १।४।४२ २०० दुहनिहयोधः ४।१।८० १३० दक्खुःसेंसोर्दि० ३।१।१०३ ९९ दूयादीनां चः १।४।१२० ८१ दण्डादीनामतिश० २।३।४५ ५८ दूरान्तिकाद्यर्थे० २।२।३४ ६६ दयादीनां पत्तादौ २।३।२२ । १३० देवादिभ्यस्तेः ३।१।१००
Aho ! Shrutgyanam