________________
जैनसिद्धान्तकौमुदी
(२८१)
सूत्रपाठ
सूत्र.
प
.
६८ णखपदस्य फ० १४१४४ ६० णमोयोगे श६३७
९ णम्यनुस्वारस्य ४४८६ ३५ णस्य स्त्रियामः २।१।३१ २१५ णाणिजयोर्जियः३।१।९३ ९५ णातेश्च १।४।८३ १४ णिचे चयोस्तियः ११४१०५ ८८ णित्यहारयणा० २।४।२७ । ८७ णित्यादिस्वरस्य ११३।२४ २४४ णुक्करादीनांत्यादौ १।३।२९ | १९९ गुल्लस्यते ॥३॥३४ २२६ णे रंगः ४३३५९
४० पिणश्च राश६७ १०९ ण्हं च जात्रा४।१०० १६० हिमि यः शा१२२ १७९ तकादिभ्यो ण०४।४।४७ ८९ तत आगतः।४।६ १५ तत्थस्य तहः ।।४।१९ ६५ तत्पुरुषः ।३।१७ ६५ तत्र पूर्वे पुंवत् २।३।१९ ९२ तत्रभवोऽधिकृतः ।४८ २१ तदन्यस्मिन् बहु०१।१।४५ ।
५ तदभावे सन्धिः १२।३ ८७ तदर्हति करोति २।४।२५ ८३ तद्धिताः ।४।१ ८३ तद्धितेषु स्वराद्या० ।४।३ ७६ तये सस्य तहः ४४६८ । ८४ तयोर्यस्तः ।४।१४ ८६ तरस्य के १३२५९
१७२ तरस्य वा ३।२।४८
६ तरहेभ्यश्च जझाः १।२।१० १०६ तवि दुहो हस्वः १।३।८० २१६ तब्वे थोः ४।२।४२ १०९ तस्मिन् काले० २।४।१०२ ३० तस्य लोपो वा २।११४३
९ तस्य सवर्गीय०११४४ ३० तस्य सस्सस्य०२।११४४ १५९ तस्य टो वा० ३।१।१७० ८९ तस्येदमपत्यं० २१४७ ९७ तस्येयणि द्विः २।४।५८ १४७ ताडस्य पंतावे ३२११४४ ५६ तादर्थ्य षष्ठी च २।२।२६ १०९ तादादोतयश्च २४९९ २०७ तान्मन्तोभूते ४१२१८
२४ तारस्य तुस्तृती० २।१।१७ २३ तारादोः २।१।१६ २४ ताराद्वा डो लोप० १।२।३२ ७. तिपदे दस्य तलोपौ १।४।४६ १८८ तिप्पदादरिसानां० ४।४।३२ १९९ तिप्पदिप्पयोः० ४।१।५७ १०७ तियस्य वा १।४।९२ १५७ तिहिलोपमिहमा० ३।१।८६ १०५ तीयस्य जः १।४।१२१ ११३ तुम्हे मध्यमः ३।११५
६७ तृतीयापञ्चमी० २।३।२३ १९५ ते घाः ३।१।१५५ २५३ ते ढत् ३१३१४९ ८७ तेन निवृत्तं क्रीतं० २।४।२६ ३९ तेरनुस्वारो पा २।१।६२
Aho ! Shrutgyanam