________________
(२१)
अल्पश्रमेण विद्यार्थिनां बोधो यथा स्यात्तथाविधशैली समादरेणात्र प्रकृतिप्रत्ययादिविभागः स्वीकृतः ।
सूत्रेषु शब्दानां धातूनां व प्रयोगा यथा यथा दृष्टास्तथा तथा ते साधिताः । गवादिशब्दानां सर्वविभक्तिरूपाणि सूत्रे नोपलभ्यन्ते तेन यावन्ति रूपाणि लब्धानि तावन्त्येव साधितानि केषांचिदनुपलब्धान्यपि रूपाणि व्याकरणान्तरानुसारेण साधितानि ।
यद्यप्येतद्वयाकरणरचनायाः प्राथम्यान्नव्यत्वात्संभवोऽस्ति खलनायाः तथापि सहृदया विद्वद्वरा हितबुद्धया सूयिन्ति मां चेत्तत्तत्खलनां तदा द्वितीयावृत्तीत संशोवनं भविष्यति सुज्ञेषु किं बहुना !
शान्तिः
शान्तिः
ॐ शान्तिः स्थल - मोरबी. वि०स० १६८२॥ १६.८२ कार्तिक शुक्ल त्रयोदशी
मुनिरनचन्द्रः
Aho! Shrutgyanam