________________
जैनसिद्धान्तकौमुदी
२६ गुणा आवर्तनायाम् ३० गोव गोपने
३१ घट्ट स्पर्शकिञ्चिच्चलनयोः
३२ घड चेष्टायाम्
३३ घात हिंसायाम्
३४ घोस व्यक्तायां वाचि
३५ चय सामर्थ्य
३६ चल गतौ
३७ चिन्त चिन्तने
३८ चिट्ठ गतिनिवृत्तौ
३६ चोय प्रेरणायाम्
४० च्चय त्यागे
४१ च्छड्ड
४२ च्छल वञ्चनेप्रक्षालने च
त्यागे
(२६७)
४३ च्छाद संवरणे
४४ च्छिद छेदने
४५ च्छोड त्यागे
४६ च्छोल प्रक्षालने
४७ छंट सेचने
४८ जण उत्पादने
४९ जम निवृत्तौ
५० जर वयोहानौ झग्गे च
५१ जाय याचने
५२ जोय प्रकाशने
५३ जोय योजनायाम्
५४ ज्काम शब्दे
५५ ट्ठव स्थापनायाम्
५६ ट्ठा गतिनिवृत्तौ
५७ डह भस्मीकरणे
५८ गुल प्रेरणायाम् ५९ तज्ज्ञ भर्त्सन
६० तर तरणे साम
६१ तव तपने
६२ त्थर आच्छादने
६३ दुक्ख दुःखने
६४ दूम खेदे
६५ द्दव प्राप्तौ
६६ द्दह दहने
६७ स नाशने
६८ घर धारणे
६९ धा धारणे
धातुपाठ
७० धाच शीघ्रगतौ
७१ धोव शौचकर्मणि
७२ नद्ध बन्धने
७३ न्नव आज्ञापनायाम्
७४ पाड उन्मूलने पातने च
७५ पास दर्शने
७६ पिह इच्छायाभ्
७७ पीड पीडने
७८ पोल पीडने
Aho! Shrutgyanam