________________
सेठियाग्रन्थमाला
६७ लंड गतौ
६८ लूह पारुष्ये
६९ लेस संश्लेषणे
७० वण्ण वर्णने
७१ वरस वर्ष
७२ वंच प्रतार
७३ वार वारणे
७४ वेद वेटने
७५ वेल्ल कंपने
७६ वेस व्यापने
७७ व्वह दुःखे
७८ सक्क सामर्थ्य
७९ सव छेदने
८० संगाम युद्धे
८१ साह सहगमने
८२ सूय सूचने
८३ सेस भेदने
८४ हरिस हर्षे
८५ हूण कम्पने
८६ हेरुयाल निन्द्रायाम
अथ तृतीयगणः
१ र योग्यतायाम्
२ प्रज्ज उपार्जने
३ प्रत्थ याचने
४ च पूजासंकोचनसंचयेषु
(२६६)
५ याव प्राप्तौ
६ यस उपवेशने
धातुपाठ
७ इक्ख व्यक्तायां वाचि दर्शनेच
८ इस गतौ
६ र प्रेरणायाम्
१० उट्ट छेदने
११ उस निन्दोपालम्भनतिर
स्कारेषु
१२ एस अन्वेषणे
१३ ओस निन्दोपालम्भनतिरस्कारेषु
१४ कप्प छेदने सामर्थ्ये करणे च
१५ कर करो
१६ कख वाञ्छायाम्
१७ कि कीर्त्तने
१८ कीड ।
१९ कील
२० कीर विक्षेपे
२१ कम पादविक्षेपे
२२ किण क्रयगो
२३ कील क्रीडायाम
२४ क्खा प्रकथने
२५ free नेप
२६ खव क्षयकरणे
२७ गाह स्थापनाग्रहया प्रवेशेषु २८ गिव्ह ग्रहणे
Aho! Shrutgyanam
क्रीडायाम्