________________
जैनासद्धान्तकौमुदी
(२२७)
दन्त प्रय
अनुलेवणं, अनुलिंपणं । आलेणं, आलिंपणं ॥
ल्लियस्य पतयोलेली ॥४॥३॥५१॥ लियधातोः क्रमेण ले ली इत्येतावादेशौ स्तो प्रत्ययतप्रत्यययोः पश्योः । लेगं ॥
वनस्य डोट।३।२२॥ . अस्यादेरकारस्येकारी वा स्याड्डिप्रत्यये । वित्ती, वत्ती। आवित्ती, प्रावती ॥
निव्वरवरसयोस्तौ ॥३।१।१७४॥ निरः परयोर्वरवरसधात्वीररस्योसादेशः स्यात्तिप्रत्यये। णिचुई, णिचुती । वुट्टी ॥
अवपरिभ्यामूसो वसस्य ॥४॥३॥३६॥ आभ्यां परस्य वसधातोरस इत्यादेशः स्पाण्णप्रत्यये । अबऊसगं । पजसणं ॥
वेर्विचस्य कोणि ॥४॥३५५।। धेः परस्य विचधातीरुपधायाः कादेशः स्यादणि परे । विवेगो, विवेको ।
विजस्याण्णयोः ॥४।३६१॥ विजधातोरूपधाया गकारोऽणि णे च । गो। उच्चेओ, उच्चगो । संवेगो, संवेगणं ॥ . आति पाद व्ययस्य जः ॥४॥३६३॥ पपूर्वकव्वयधातोरुपधाया जादेशः स्यादाप्रत्यये। पवजा
सजस्य जयोगौ ॥४॥३॥४३॥ सजधातोजकारब्यस्य गकारयादेशः स्यादप्रत्यये इप्र.
Aho ! Shrutgyanam