SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ सेटि मान्यताला (२२६) कृदन्न ? मुंचात्वग् अलोपश्च ॥४॥३८॥ मुंचधातोः खगप्रत्ययः स्याहावे धातोरकारस्य लोपश्च। माक्खो । मायणं ।। आतो समस्याणयोमरिसः ॥४॥४०॥ 'आपूर्वकस्य मुखधातीमरिमादेशः स्याद् अशाप्रत्यययोः । आमरिसो, प्रामरिसणं ॥ - वेरति वीमंसः ॥४॥३॥४॥ वेः परस्य मुमधाता मंस इति निपात्यतेऽति परे। चीमसो ॥ रजस्य जयोः ॥४।३।५८॥ रजघातार्जकारयोर्गकारः स्यादणि । रागा ॥ रंगः ॥४।३५९॥ रजवाताणप्रत्यये रंगादेशः स्यात् । रंगगं ।। संभस्य रोहः ।।४।३।४७॥ संभधातो राहादेशः स्यादतिप्रत्यये परे। ओरोहो ॥ व्यतिभ्यां रिचस्य ॥४॥३६०॥ ग्राभ्यां परस्य रिचधातोरपधाया गकारादेशः स्यादाप्रत्यये । वइरेगो॥ लाउ: सातः ॥४ारा४५॥ अप्रत्ययमहितस्य पिधातोलाउ इत्यादेशो वा स्यात्। लाऊ॥ अन्यान्यां वा ॥४॥ -आपूर्वकरस लिपवानालवादेशो वा स्मात् णप्रत्यये । Aho ! Shrutgyanam
SR No.009883
Book TitleJain Siddhant Kaumudi
Original Sutra AuthorN/A
AuthorRatnachandraswami
PublisherBhairavdan Sethia
Publication Year1925
Total Pages328
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy