________________
सेटि मान्यताला
(२२६)
कृदन्न ?
मुंचात्वग् अलोपश्च ॥४॥३८॥ मुंचधातोः खगप्रत्ययः स्याहावे धातोरकारस्य लोपश्च। माक्खो । मायणं ।।
आतो समस्याणयोमरिसः ॥४॥४०॥ 'आपूर्वकस्य मुखधातीमरिमादेशः स्याद् अशाप्रत्यययोः । आमरिसो, प्रामरिसणं ॥
- वेरति वीमंसः ॥४॥३॥४॥ वेः परस्य मुमधाता मंस इति निपात्यतेऽति परे। चीमसो ॥
रजस्य जयोः ॥४।३।५८॥ रजघातार्जकारयोर्गकारः स्यादणि । रागा ॥
रंगः ॥४।३५९॥ रजवाताणप्रत्यये रंगादेशः स्यात् । रंगगं ।।
संभस्य रोहः ।।४।३।४७॥ संभधातो राहादेशः स्यादतिप्रत्यये परे। ओरोहो ॥
व्यतिभ्यां रिचस्य ॥४॥३६०॥ ग्राभ्यां परस्य रिचधातोरपधाया गकारादेशः स्यादाप्रत्यये । वइरेगो॥
लाउ: सातः ॥४ारा४५॥ अप्रत्ययमहितस्य पिधातोलाउ इत्यादेशो वा स्यात्। लाऊ॥
अन्यान्यां वा ॥४॥ -आपूर्वकरस लिपवानालवादेशो वा स्मात् णप्रत्यये ।
Aho ! Shrutgyanam