________________
सर्वनामशब्देषु १७ सप्तम्येकवचनेऽर्द्धमागध्यामिमकशब्दाभ्यामेव "रिंस' प्रत्ययः प्राकृते तु सर्वेषु सर्वानामशब्देषु 'सि' प्रत्ययः, १८ कजतइमशब्दानां तृतीयैकवचने प्राकृते किणा जिणा तिणा इमिणा इतिरूपाणि दृश्यन्तेऽर्द्धमागध्यां
तु तन्नास्ति. १९. तेषामेव षष्ठयेकवचनबहुवचनयोः प्राकृते कास, जास, तास इति रूपाणि दृश्यन्तेऽर्द्धमागध्या तानिन
सन्ति । २० कशब्दस्य पञ्चम्येकवचने 'किणो' इतिरूपं प्रा. कृते विद्यतेऽर्द्धमागध्यां नास्ति. २१ षष्ठ्येकवचने से इतिरूपं तशब्दस्यैवार्द्धमागध्यां
दृश्यते प्राकृते त्विमैतशब्दयोरपि. २२ अमुशब्दस्य सप्तम्येकवचने अयम्मि इयम्मि इ. ति रूपद्धयं प्राकृते दृश्यतेऽर्द्धमागध्यां तु न ।
अम्हतुम्हशब्दयोः । २३ अनयोः शब्दयो रूपेषु महान भेदोऽस्ति,तुलना. थे तयो रूपाणि प्रदर्श्यन्तेअ० मा०
प्रा० प्र० ए० हं आहे, नि,अम्मि,अम्हि,हं,अहं,अहयं, प्र० ब० अम्हे, वयं, अम्ह, अम्हे, अम्हो, मो,
वयं, मे, द्वि०ए० मे,मं,मम,ममं। णे, ण,मि,अम्मि,अम्ह,म
म्ह, मं, ममं, मिमं, अहं।
११
Aho ! Shrutgyanam