________________
इतिरूपे अर्द्धमागध्यां भवतः, प्राकृते तु न दृश्येते १०. रायशब्दस्य संबोधनैकवचने हे रायमिति रूप. मर्द्धमागध्यां दृश्यते न तु प्राकृते ।
इकारान्तपुंल्लिङ्ग ११ प्रथमाबहुवचनेऽद्धमागध्यां रूपवयं भवति प्राकृते तु रूपचतुष्टयं, तथाहिअ०मा०
प्रा० इसिणो इसी इसिणो, इसी, इसओ, इसउ.
प्रा०
१२ पञ्चम्येकवचनेऽर्द्धमागध्यां रूपयं प्राकृते तु रू.
पपञ्चकम्अ०मा० इसिणो, इसीओ इसिणो, इसित्तो, इसीओ,
इसीउ, इसीहितो पञ्चमीबहुवचनेऽपि प्राकृते रूपाधिक्यम्अ०मा०
प्रा० इसीहिन्तो, इसित्तो, इसीओ, इसीउ,
इसीहिन्तो, इसीसुन्तो १४ सप्तम्येकवचनेऽर्द्धमागधीसत्कं 'इसिसि' रूपं प्रा. कृते नास्ति।
उकारान्त पुंल्लिो १५ प्रथमाबहुवचने पञ्चम्येकवचनबहुवचनयोः सप्त
म्येकवचने चेकारान्तवत्तारतम्यम्, १६ बहुशब्दस्य प्रथमाबहुवचनेऽर्द्धमागध्यां जायमा. नं घहवे इतिरूपं प्राकृते नास्ति,
Aho ! Shrutgyanam