SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ जैनसिद्धान्तकौमुदी तत्पुरुषसमास प्र० चतुर्थी तादयें ॥२॥३॥२५॥ तायें विहिता या चतुर्थी तदन्तं प्रथमान्तेन समस्यते अट्ठांदडो॥ षष्ठी च शेषे ॥२।३।२६ ॥ कर्मादिकारकभिन्ने सम्बन्धसामान्ये विहिता या षष्ठी तदन्तं प्रथमान्तेन समस्यते । तदाहारो । तदुप्पाओ । कारादिभिश्च ॥२॥३॥२७॥ कारादिशब्दप्रकृतिकैः सुबन्तैः सह षष्टयन्तं समस्यते । अंधंगारो | मणियारो । सुवर्णयारो॥ पुवादयोऽहेन षष्ठया ॥२॥३॥२८॥ पुवादिशब्दाः प्रथमान्ताः षष्ठयन्तेनाहशब्देन समस्यन्ते । अहस्याण्हः ॥१॥४॥४५॥ समासे उत्तरपद्भूतस्याहशब्दस्याण्ह इत्यादेशः स्यात् । पुव्वहं । मर्झण्हं ॥ सप्तम्या अलोपः ॥२।३।२६ ॥ समासावयवभूतायाः सप्तम्याः कचिल्लोपो न भवति । अन्तेवासी । उदएंचरो। कण्ठेगुंणो । कण्ठेमालेको । संख्यार्थकास्समानाधिकरणैः समाहारे ॥२॥३॥३२॥ संख्यावाचकाः शब्दाः समानाधिकरणैः सुबन्तैः सह समाहा• रेऽर्थे समस्यन्ते ॥ १ अर्थदण्डः । २ तदाहारः । ३ तदुत्पादः । ४ अन्धकारः । ५ मणिकारः । ६ सुवर्णकारः । ७ पूर्वाह्नम् । ८ मध्याह्नम् । ६ उदकेचरः । १० कण्ठेगुणः । ११ कगटेमालकः । Aho ! Shrutgyanam
SR No.009883
Book TitleJain Siddhant Kaumudi
Original Sutra AuthorN/A
AuthorRatnachandraswami
PublisherBhairavdan Sethia
Publication Year1925
Total Pages328
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy