________________
जैनसिद्धान्तकौमुदी
तत्पुरुषसमास प्र०
चतुर्थी तादयें ॥२॥३॥२५॥ तायें विहिता या चतुर्थी तदन्तं प्रथमान्तेन समस्यते अट्ठांदडो॥
षष्ठी च शेषे ॥२।३।२६ ॥ कर्मादिकारकभिन्ने सम्बन्धसामान्ये विहिता या षष्ठी तदन्तं प्रथमान्तेन समस्यते । तदाहारो । तदुप्पाओ ।
कारादिभिश्च ॥२॥३॥२७॥ कारादिशब्दप्रकृतिकैः सुबन्तैः सह षष्टयन्तं समस्यते । अंधंगारो | मणियारो । सुवर्णयारो॥
पुवादयोऽहेन षष्ठया ॥२॥३॥२८॥ पुवादिशब्दाः प्रथमान्ताः षष्ठयन्तेनाहशब्देन समस्यन्ते ।
अहस्याण्हः ॥१॥४॥४५॥ समासे उत्तरपद्भूतस्याहशब्दस्याण्ह इत्यादेशः स्यात् । पुव्वहं । मर्झण्हं ॥
सप्तम्या अलोपः ॥२।३।२६ ॥ समासावयवभूतायाः सप्तम्याः कचिल्लोपो न भवति । अन्तेवासी । उदएंचरो। कण्ठेगुंणो । कण्ठेमालेको । संख्यार्थकास्समानाधिकरणैः समाहारे ॥२॥३॥३२॥ संख्यावाचकाः शब्दाः समानाधिकरणैः सुबन्तैः सह समाहा• रेऽर्थे समस्यन्ते ॥
१ अर्थदण्डः । २ तदाहारः । ३ तदुत्पादः । ४ अन्धकारः । ५ मणिकारः । ६ सुवर्णकारः । ७ पूर्वाह्नम् । ८ मध्याह्नम् । ६ उदकेचरः । १० कण्ठेगुणः । ११ कगटेमालकः ।
Aho ! Shrutgyanam