________________
सेठियाग्रन्थमाला
(६८)
तत्पुरुषसमास प्र०
भणादावस्य मः ॥ १|४|११५ ॥ मणशब्दात्परस्योत्तरपदस्यावशब्दस्योपधाया मकारादेशः
स्यात् । विज्जइत्ति=आवो, मणसा आवो - मणामो || पितुप्रभृतीनामिः || १ | ३ | ४०॥
एषामुत्तरपदे परे इकारोऽन्तादेशो वा स्यात् । अम्मापिइसमाणे । माउपिउसुजाते । भाइमाणे | भाउस ॥ सहस्तृतीया ||२|३|२४ ॥
सहशब्दस्तृतीयान्तेन सह समस्यते ॥ सहसमानयोः सः ||१|४|४३ ॥
अनयोः सकारादेशो बहुलं स्यादुत्तरपदे परे । साहिक -
છ
९
१०
११
रणं । सअंडं । सअंते । साट्टो । सहपुत्तो । सहसंबुद्धो ॥
णखपदस्य णष्फयः सात् ||१|४|४४ ||
सात्परस्य णखपदशब्दस्य राष्फय इत्यादेशः स्यात् । सणष्कए ||
१२
सात्पक्खस्य || १ |३|४१ ॥
सात्परस्य पक्वशब्दस्येकारान्तादेशः स्यात् । संपक्खिं ॥
१ मन आप:, मनोऽमः | २ अम्बापितृसमान: । ३ मातापितृसुजात: । ४ भ्रातृसमानः । ५ भ्रातृशतम् । ६ समानाधिकरणम् । ७ साण्डम् । ८ सान्तः । εसार्थ: । १० सपुत्रः ११ ससम्बुद्ध: । १२ सनखपदः । १३ सपक्षः ॥
Aho! Shrutgyanam