SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ Nळकटकळpoहन्ननादनमा i s , वी र वंशा व लि. अथवा doosasterstit त पा ग च्छ वृद्ध पट्टा व लि। EVER L tdstedtsotectedSustaikstadkaatatitateddssociatictstartstecteiteotestlid || || अथ वृद्ध पट्टावाल लष्यते । संबोध्य रात्रौ प्रभवादिचोरान् श्रीआदिदेवादिजिनांश्च सर्वान् दीक्षां ललौ पाप पदं च जंबूः ॥ सीमंधरादीनिह वर्तमानान् । श्रीमान् प्रभवस्वामी श्रीजैनदेवींश्च सुगुरून् प्रणम्य गणनाथो गुणमणिसलिलनाथः । श्रीवीरवंशावलिकां लिखामि ॥ शय्यंभ ( १-२) योऽपि मूरिअय शिवललनालीलाविलासदातुश्रीपर्वमाहात्म्यकथ- मणकपिता समजनिष्ट ततः ।। नानन्तरं श्रीवीरशिष्यपरंपरा कथयति । तत्रादौ वर्तमान निजगतिनिर्जित भद्र-- तीर्थाधिराजनमस्कारमाह | कृतभद्रः श्रीगणियशोभद्रः । प्रकटितजगदानन्द तत्पढ़े.................. सुरतरुमणिसुराभिमहिमरमणीय । प्रणते हितप्रणेता अथ नव गणधर वीर विद्यमान थकां वैभारगिरिशासननता जयति जिनवीर !! पर्वतोपरि मासभक्त संलेषणाकरी मोक्षगता ।।। पुनः स वीर किदृशः ? श्रीवीरमोक्षे गया पछी बारे वरसे गोतम मुक्त । गोत्र श्रीशासनाधीश्वरवर्धमानो गोतम | मगध देसे गोवर नगरे वसुभूति विप्रगृहे पृथिगुणैरनन्तरतिवर्धमानः । वी स्त्री सुत । इंद्रभूति नाम । पंचास वर्ष गृहवास । श्रीस यदीयतीर्थ खखाहने वर्ष वीरसेवा । बारवर्ष केवल पर्याय पाली । सर्व आयु वर्षाणि यावद्विजयि प्रसिद्धम् । बाणु वर्ष भोगवी श्रीवीरथी बारे वर्षे मोक्ष गया । इति मुख्य स्वामी । १ सुधर्मा स्वामी | सदासमुष्टिव्यमुत्तमांगे __ पछी श्रीवीरपाटे पांचमा गणधर श्रीसुधर्मा स्वामी प्रक्षिप्य सिद्धाषीजनो त्रयस्य (१)। पहेंलें पाटें थया । तथाहि । संस्थापयामास पदे स्वकीये ___ कोलाग सन्निवेशे धमिल्ल नामा विप्र तेहनी स्त्री भस्वामी सुधर्मा जयताचिरं सः ॥ दिला नाम । ते हरिद्रायण गोत्रथी उपनी ! तेहनो पुत्र । समवंतं पितरं स्वकीयं उत्तरा फाल्गुनी नक्षत्रे जन्म हुओ । सुधा नाम दीधु । स्वकीयपनीरथ मातरं निजाम् | अनुक्रमें योवनावस्यायें वक्षसगोत्रथकी उपनी एक Aho! Shrutgyanam
SR No.009878
Book TitleJain Sahitya Sanshodhak Khand 01 Ank 03 to 04
Original Sutra AuthorN/A
AuthorJinvijay
PublisherJain Sahitya Sanshodhak Samaj Puna
Publication Year1922
Total Pages252
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy