________________
जैन साहित्य संशोधक ।
लक्षणलक्षविधानविहीनः छन्दसापि रहितः प्रमया च । तस्य शुभ्रयशसो हि विनेयः संबभूव विनयी हरिषेणः ॥ ७ आराधनोद्धृतः पथ्यो भव्यानां भावितात्मनां । हरिषेणकृतो भाति कथाकोशो महीतले ॥ ८ होनाधिकं चारुकथाप्रबन्धाख्यातं यदस्मामिरतिप्रमुग्धैः । मात्सर्यहीनाः कवयो धरण्यां तत्शोधयन्तु स्फुटमादरेण ॥ ९ भद्रं भूयाज्जिनानां निरुपमयशसां शासनाय प्रकामं, जैनो धर्मोपि जीयाज्जगति हिततमो देहभाजां समस्तं । राजानोऽवन्तु लोकं सकलमतितरां चारुवातोऽनुकूलः, सर्वे शाम्यन्तु सत्त्वाः जिनवरवृषभाः सन्तु मोक्षप्रदा नः ॥ १० नवाष्टनवकेष्वेषु स्थानेषु त्रिषु जायतः । विक्रमादित्यकालस्य परिमाणमिदं स्फुटम् ॥ ११ शष्ट विस्पष्टं पंचाशत् त्र्यधिकेषु च । शककालस्य सत्यस्य परिमाणमिदं भवेत् ॥ १२ संवत्सरे चतुर्विशे वर्तमाने खरामिधे । विनयादिकपालस्य राज्ये शक्रोपमानके ॥ १३ एवं यथाक्रमोक्तेषु कालराज्येषु सत्सु कौ । कथाकोशः कृतोऽस्माभिर्भव्यानां हितकाम्यया ॥ १४ कथाकोशोऽयमीदृक्षो भव्यानां मलनाशनः । पठतां शृण्वतां नित्यं व्याख्यातृणां च सर्वदा ॥ १६ सहस्रैर्द्वादशैर्बद्धो नूनं पंचशतान्वितैः । जिनधर्मश्रुतोद्युक्तैरस्माभिर्मतिवर्जितैः ।। १७
इति श्रीहरिषेणाचार्यकृतं बृहत्कथाकोशं समाप्तं । ग्रन्थसंख्या १२५०० । श्रीरस्तु । कल्याणमस्तु । संवत् १८६८ का मासोत्तममासे जेठमास शुक्लपक्ष चतुर्थ्या तिथौ सूर्यवारे श्रीमूलसंधे नन्द्याम्नाये वलात्कारगणे सरस्वतीगच्छे कुन्दकुन्दाचार्यान्वये भट्टारकजी श्रीमहेन्द्रकीर्तिजी तत्पट्टे भट्टारकजी श्रीक्षेमेन्द्रकीर्तिजी तत्पट्टे भट्टारकजी श्रीसुरेन्द्रकीर्तिजी तत्पट्टे भट्टारकशिरोमणी भट्टारकजी श्रीसुखेन्द्रकीर्तिजी तदाम्नाये सवाई जयनगरे श्रीमन्नेमिनाथचैत्यालये गोधाख्यमन्दिरे पंडितोत्तमपंडितजी श्रीसंतोषरामजी तत्सिख्यपंडित वषतरामजी तच्छिष्य हरिवंशदासजी तत्सिप्य कृष्णचन्द्रः तेषां मध्ये वषतरामकृष्णचंद्राभ्यां ज्ञानावरणी कर्मक्षयार्थ बृहदाराधना कथा कोशाख्यं ग्रन्थं स्वाशयेन लिषितं श्रोतृवक्तृजनानामिदं शास्त्रं मंगलं भवतु । ""
દૂર
Aho ! Shrutgyanam
[भाग १