SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ दिग्दाहः पूर्वदिगजातः क्षत्रियानां भयावहः । आग्नेय्यां शिल्पिबालांनो याम्यायामुग्रजातिनुत् ॥ १ ॥ पश्चिमे कर्षकान वायौ तुरङ्गैः सह तस्करान् । पीडयेदुत्तरे विमानैशान्यां वणिजांकुलम् ॥ २॥ दिग्दाहो वत्सरार्द्धन मासानां सप्तकेन वा । चन्द्राधिष्ठितनक्षत्रवर्गे फलति भूरिशः ॥ ३ ॥ इतिादग्दाहनिर्णयः। प्रथमे प्रहरे दृष्टं गन्धर्वनगरन्दिवि । राजोपजीविभयदं द्वितीये ब्राह्मणाहितम् ॥ १॥ तृतीये वैश्यवंशघ्नं तुरीये चोरनाशनम् । अस्य पाकस्त्रिभिः मासैस्तत्तद्देशेषु निर्दिशेत् ॥ २ ॥ इतिगन्थनिर्णयः । धरित्र्याश्चलनं पापं सौम्यनक्षत्रवारजम् । स्ववर्गे शुभदं भूयः परवर्गेषु दोषदम् ॥ १ ॥ केचित्पापफलम्भूमश्चलनं सर्वदा जगुः । पच्यते चलनं धाश्याः वत्सराद्वितयान्तरे ॥२॥ इतिभूचलननिर्णयः। पञ्च दुर्भिक्षकतीरः षट् पार्थिवभयप्रदाः । सप्त सर्वविनाशाय सलदेकत्रगा ग्रहाः ॥ १ ॥ यस्यां दिशि ग्रहाः सर्वे लीयन्ते तिग्मधामनि । १ सहदम् । Aho ! Shrutgyanam
SR No.009874
Book TitleDaivagna Kamdhenu
Original Sutra AuthorN/A
AuthorC A Seelakkhanda
PublisherChaukhamba Sanskrit Series Office
Publication Year1905
Total Pages318
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy