SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ ( ४८ ) वारुणःभिषक्पण्यशौण्डिकानां जयप्रदः ॥ २२ ।। अजैकपादेदृष्टिनः श्लेष्पिकानपिपोषयेत् ।। अहिर्बुध्नेहिरण्य स्त्रीयोधानामभिद्धिदः ॥ २३ ।। पौष्णेहन्तिशरतूसस्यमीश्वरान् यवनानपि । सर्वत्रविमलन्सिग्यश्चारवान्नातिदोषकृत् ॥ २४ ॥ जीवोयदाविशाखास्थः कृत्तिकास्थः शनैश्चरः । तदापजानामनयः पौरभेदश्च निश्चितः ॥ २५ ॥ आवीक्षितौच युक्तौच सदभिःभौमशनैश्चरौ । एकत्रसङ्गतौस्यातामनिलानलभीतिदौ ॥ २६ ।। उद्धताः दस्युवाराज्यं पशुवित्तविनाशकृत् । जनोबन्धुवियोगातः पीड्यते वहुभूक्षयः ॥ २७॥ अतिवृष्टया कचित् सस्यमदृष्टयानश्यति कचित् । लोकः पीडयति रोगेण समये सूर्यजन्मिनः ॥ २८ ॥ इति वर्षाद्यधिफलम् । अणवोल्पमयूखाश्च नीचगानिजिताग्रहाः । फलं नसकलंदयुर्यथाभिहितात्मनः ॥ २९ ॥ शुभाशुभानां वर्षादि भवेत् सम्मीलितं यदा । तदापि फलमल्स्यादन्यथापूर्तिमिष्यते ॥ ३० ॥ आनम्बुिधशूद्रपुष्करमहास्तौराष्ट्रनामादयः । पवारणस्वसरस्वतीपलयिनोदेशास्तुयेसम्मताः ॥ चण्डालस्खलितव्रताश्च विधवास्तिक्तानिवस्तूनिवा । द्धाहिजनाःखरास्वकरभाःवर्गःशनेस्सम्मतः ॥ ३१ ॥ शनैश्चरस्य वारेण तद्वर्गादौ शुभाशुभम् । पच्यतेवर्षशतत्तन्मासपटकेनवापुनः ॥ ३२ ॥ Aho! Shrutgyanam
SR No.009874
Book TitleDaivagna Kamdhenu
Original Sutra AuthorN/A
AuthorC A Seelakkhanda
PublisherChaukhamba Sanskrit Series Office
Publication Year1905
Total Pages318
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy