SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ ( २६० ) अङ्कोलस्येशदिङ्मूलं क्षीरेण सह पाययेत् । घोराणामप्यलर्कानां विषं सद्यो विनश्यति ॥ १२५ ॥ यष्टयश्वगन्धया चैव जतुना गरकेन च । गृता क्षीरयवागुस्तु रुधिराश्रवनाशिनी ॥ १२६ ॥ पिप्फली भद्रमुस्ता च रोहिणी विश्वभेषजम् । एतत् प्रशमनं दद्याद्विषसुप्तप्रबोधनम् ॥ १२७ ॥ इति स्थावरविषचिकित्सा ॥ ---:0:- इति विषद्धंसविधिः ॥ आधाने जन्मनक्षत्रे चन्द्रे बाष्टमराशिगे। आमयो यदि जायेत क्लेशाय मरणाय सः॥ १२८ ॥ पुण्यार्कविष्णुदश्राब्धिपौष्णब्रह्मादितीन्दवः । भौमार्कयोश्च बाराद्याः सर्वभैषज्यसम्पताः ॥ १२९ ॥ सर्वरोगप्रतीकारेष्वधोमुखदिनोदये । विधेयं शशिनो वारे स्वानुकूलं विरेचनम् ॥ १३० ॥ गुडसिक्तविद्विश्वाशैन्धबांशरजोयुतः । त्रित काथालताकाथः सगुडःस्याद्विरेचकः ॥ १३१ ॥ द्राक्षाकाथस्त्रित्खण्डगुडयुक्तश्च रेचकः। विदध्याद्वमनं धीमान प्रशस्तोऽर्द्धदिनोदये ॥ १३२ ॥ फकराठा कषायोत्थं पयोवमनकृद्भवेत् । शस्तौ कोशातकीक्ष्वाकू वमने राठवीजवत् ॥ १३३ ॥ आद्यान्तब्रह्महस्तेन्दुजीववारुणभेषु च । जीवार्कयोश्च वासघे हिता चक्षुःप्रतिक्रिया ॥ १३४ ॥ Aho ! Shrutgyanam
SR No.009874
Book TitleDaivagna Kamdhenu
Original Sutra AuthorN/A
AuthorC A Seelakkhanda
PublisherChaukhamba Sanskrit Series Office
Publication Year1905
Total Pages318
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy