SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ ( १३६ ) उदये नरराशिगाःशुभा यदि वायव्ययवर्तिनस्तदा । प्रवेदन्नृपसिद्धिमूर्ध्वतः द्वितनुस्थैरशुभैश्चिरोचिताम् ॥१०४॥ सौम्या सोम्यालोकिताः केन्द्रयाताः पुलग्नस्था:प्रीतिमुत्पादयन्ति । पापाःपापैर्वीक्षिताः खेचरेन्द्राः तेष्वेव स्युः तत्समुच्छन्ति हेते ॥ १०५ ॥ ददाति वित्तं विजयी यदि स्यात् क्रूरस्मरक्षेत्रगतःखगेन्द्रः । क्रूरे विलग्नोपगते कृतोऽपि क्षितीशयोर्भेदमुपैति सन्धिः॥१०॥ सन्धानमापोल्किमभाजिसौम्ये शुभेऽथ लग्ने शुभवीक्षिते च । विनैव सन्देहममुत्र योगे महीपतीनामिति कीर्तयन्ति ॥१०॥ इति सन्धानादेशः। लग्नाद्वितीये यदि वाष्टमः पापापदम् विभ्रति सप्तमे वा । तदा दिशेदाश्रयणीयनाशं प्राणप्रयाणं यदि वापि दद्यात् ॥१०८॥ अर्थच्छेदो वित्तगैस्तस्यपापैर्जामित्रस्थैविभ्रम कीर्तियन्ति । रन्ध्रस्थानस्थायिभिःस्वव्यसूत्वं तस्मादेतवर्जयेद्यनतोऽर्थी१०९ द्वितीयसप्ताष्टमगैविलग्नाच्छुभैर्भवसाश्रयणीय एव । आरोग्यमर्थस्सुखसम्पदश्च प्रीतिस्ववाटेव तयोर्नृपसोः ॥११० इत्याश्रयाणीयादेशः। अन्जनाथतनयश्च दृकाणे सर्पवेष्टिततनावथ लग्ने । चन्द्रसौरसहितेऽथ विलग्ने बन्धनं नियतमतः कथयन्ति ॥१११॥ १ तदादिशेषा। २ प्रजनाथनयस्याद्रकाने । - Aho ! Shrutgyanam
SR No.009874
Book TitleDaivagna Kamdhenu
Original Sutra AuthorN/A
AuthorC A Seelakkhanda
PublisherChaukhamba Sanskrit Series Office
Publication Year1905
Total Pages318
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy