SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ ( १३६ ) लग्गस्थिते मुरगुरौ षष्टे वा शीतरोचिसि । दशमे वसुधाधाम्नि प्रष्टुः सिद्धिरनुत्तरा ॥ ६८ ॥ सिद्धिःस्याल्लग्नगे जीवे षष्टे शुक्रेऽष्टमे रवौ । सचिवाप्तिर्गरौ लाभे कर्मनिक्ष्मार्कपुत्रयोः ॥ ६९ ॥ विदधाति शुभाय यासितांशुभखेचरलग्नसंस्थितैः । अशुभैरशुभं महर्षयःस्थिरलग्नेऽप्यशुभम्मचक्षते ॥ ७० ॥ भङ्गःशनीन्दुभौमेषु धर्मधीलनवत्तिषु । मृत्युःस्यादुदये भौमे द्रष्टयोश्चन्द्रमन्दयोः ।। ७१ ॥ मृत्यु मृत्युगयोर्मन्दभौमयोलग्नगे रवौ । रवीन्दोस्तहदेवायं दुश्चिक्यनिधनस्थयोः ॥ ७२ ॥ प्रष्टुर्नाशं स्मरस्थैश्च रवीन्दुवसुधात्मजैः । क्षुन्मारश्चारिद्धिश्च विलग्ने भृगुभौमयोः ॥ ७३ ॥ लग्ने कुजेन्दोःषष्टे च शशाङ्कसुतशुक्रयोः। वधःस्यान्मन्त्रिणःसूर्ये निधनस्थानत्तिनि ॥७४ ॥ प्रष्टुःसुतवधःपापै विलग्नात्पञ्चमोपगैः। भङ्गास्याल्लग्नगे भौमे सेन्दौ मन्दाबलोकिते ॥ ७५ ॥ इति यात्रादेशः। -----000-- दशमोदयस्मरगृहोपगाः शुभाः नगराधिपस्य विजयप्रदा स्मृताः। नवमे जयाय गुरुशुक्रचन्द्रजाः कुजभानुजावपि च भङ्गदौ स्मृतौ७६ क्रूरे विलग्नोपगते तृतीये चन्द्रात्मजे तिग्मकरे चतुर्थे । युद्धं भवसेव महीपतीनां पौरस्तु यस्तत्र विनाशमेति ॥ ७७॥ मनुष्यराशावुदये चरे च क्रूरौ भवेतां यदि खेचरेन्दौ । यातुनरस्याशु तदा विनाशं सौम्यग्रहेष्वेव मुषन्ति सिद्धिम्॥७८॥ १ मन्दाव। Aho ! Shrutgyanam
SR No.009874
Book TitleDaivagna Kamdhenu
Original Sutra AuthorN/A
AuthorC A Seelakkhanda
PublisherChaukhamba Sanskrit Series Office
Publication Year1905
Total Pages318
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy