SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ ( १२१ ) एकोनविंशोऽध्यायः । - तिरश्चां चरितादेशं समासेनाथ वक्ष्यते ।। हस्यश्वकाकस्वानश्चै पेडा प्राधन्यकल्पिताः ॥ १॥ वाल्मीकस्थानगुल्मक्षुपतरुमथनःस्वेच्छया भ्रष्टदृष्टि र्यो यद्यत्रानुलोमं त्वरितपदगतिर्वक्तमुन्नम्यचोच्चैः । कक्षयासन्नाहकाले जनयति च महच्छीकरम्हतिर्भू स्तक्तालं वा मदान्धोजयक्रदपरदं वेष्टयन् दक्षिणाञ्च ॥२॥ स्खलितगतिरकस्मात् त्रस्तकर्णोऽतिदीनः स्वशितमृदुसुदी? न्यस्तहस्तःपृथिव्याम् । द्रुतमुकुलितदृष्टिः स्वप्नशीलो विमोहः भयकृदहितभक्षी नैकशोश्रुश्शलञ्च ॥ ३ ॥ इतिगजचारितादेशः। आरोहतिक्षितिपतौ विनयोपपन्नो यानानुगोन्यतुरगः प्रतिहेपितश्च । वक्तेण वा स्पृशति दक्षिणमात्मपाव योश्वासभर्तुरीचरात्मविणोति लक्ष्मीम् ॥ ४ ॥ मुहुर्मुहुर्मूत्रशकृत्करोति न ताड्यमानोऽप्यनुलोमयायी । सकार्यभीतोश्रीवलोचनश्च शिवन भर्तुंस्तुरगो विधत्ते॥५॥ वामैश्चपादैरहितोडयन्तो महीप्रवासाय भवन्ति पत्युः। सन्ध्यां मुदीप्तामवलोकयन्तो हेषन्ति चेद्वन्धुपराजयाय॥६॥ १ पेण्डाः । २ मो॥ Aho ! Shrutgyanam
SR No.009874
Book TitleDaivagna Kamdhenu
Original Sutra AuthorN/A
AuthorC A Seelakkhanda
PublisherChaukhamba Sanskrit Series Office
Publication Year1905
Total Pages318
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy