SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ । १०० ) हीवज्जितः सहजजिगरणीषु जातः ॥ ६८ ॥ कान्तःप्रथूरुवदनश्चपल समृद्धः सीतालुराहवजयी दहनोग्रतेजाः । सागी बधूषु निरतो मतिविप्रयुक्तः क्लेशासहःसकरुणो दहनाभिजातः॥ ६९ ।। क्लेशात्मवांश्च धृतिमान् मतिमान ककुमान कन्याप्रजाप्रियवपुढेषखेलगामी । शूरो गुरुःस्वशनको लघुशाकभोजी स्त्रीवत्सल प्रियवचा परमेष्टिजन्मा ॥ ७० ॥ भीरुः क्षमी मृदुतनुः सुभगः कृपावान मध्ये विभूतिबहुलो जठराग्निरुनः। माग्वन्धुमित्रविरही पिशुनःशिरालो मूर्धावरोधविधुरो मृगशीर्षजातः ॥ ७१ ॥ पैशून्यशाव्यवितथोक्तिपराभिचारः 'निस्मानधीः कुटिलापिङ्गलमूर्धजन्मा । हास्यप्रिय वरवधूनिरतः कलावा नत्युन्नतानतधनो गिरिशसंजातः ॥ ७२ ॥ सङ्गीतबद्धहृदयो हृदयङ्गमात्मा द्यूतप्रियो मृदुवचाश्चिरकालभोजी। वार्द्धक्यसौख्यबहुल:पृथुतुङ्गधानः पाङ्कितः किल पुनर्वसुलब्धजन्मा ॥ ७३ ॥ शास्त्रार्थवित्पटुमतिः सुरतोपचारश चातुर्यवान् परिषदीङ्गितविद्विवादी । मातुर्वियोगविधुरो जनकेनहीन - - - - १ स्ववनतो। २ निम्नानधी। ३ नतानतभनो । Aho ! Shrutgyanam
SR No.009874
Book TitleDaivagna Kamdhenu
Original Sutra AuthorN/A
AuthorC A Seelakkhanda
PublisherChaukhamba Sanskrit Series Office
Publication Year1905
Total Pages318
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy