SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ ( ९६ ) चतुरादिभिरेकस्थैः प्रब्रज्यावलिनोभवेद | बलिभि बहुर्भिभव्यः प्रथमातु बलीयसः ॥ १७ ॥ शोभनाश्चतुराद्यास्ते यदि स्युर्वलवज्र्जिताः । परैर्वा वीक्षितास्तत्र केवलादीक्षणार्चिताः ॥ १८ ॥ वाणमस्थः कपालीच शाक्य आजीवको यतिः । चरकोचेलको भानुप्रभृतीनां व्रताश्रयः ॥ १९ ॥ तत्तदशायांप्रव्रज्या दशान्ते च ततश्च्युतिः । अनन्यदृष्टैरजितै र्यावज्जीवं व्रताश्रयः ॥ २० ॥ योगकर्ता ग्रहस्तत्र रविलुप्तकरो यदि । भक्तिभावाजीवेज्जन्तु दीक्षितो न भवेत्तदा ॥ २१ ॥ चन्द्रस्याधिष्टितं क्षेत्रं वर्गाधीशैः सुहृत्तमैः । यदि वीक्षेत धनवांस्तदाजातो भविष्यति ॥ २२ ॥ मध्यास्तैर्धनवत्कल्पः शुभैरुक्तगुणान्वितः अशुभैः किञ्चिदनःस्यादेव फलविनिश्चयः ॥ २३ ॥ षट्सप्ताष्टमगैरिन्दोरधियोगः शुभग्रहैः । तस्मिन् दीर्घायुषः शत्रुवश्चसुसुखोत्तरः ॥ २४ ॥ शशाङ्को धनवान् लग्नादनीचो धनवान् भवेत् । शुभैरूपचयस्थानगतैर्बलसमन्वितैः ॥ २५ ॥ लग्नाच्छशाङ्कादथवा कलत्रपुत्रक्षयोः सत्पतियुक्तयोश्च । संदृष्टयोर्वापरमा विभूतिः स्वस्थानमप्येवमुषन्ति केचित् ॥ २६ ॥ पितृमातृद्विपन्मित्रभ्रातस्त्रीभृयकाहिताः । दशमस्थैर्धनमा सिन्दुभ्यांविनादिभिः ॥ २७ ॥ १ बलीसितु बलशितु । २ मुसन्ति । ―――― Aho! Shrutgyanam
SR No.009874
Book TitleDaivagna Kamdhenu
Original Sutra AuthorN/A
AuthorC A Seelakkhanda
PublisherChaukhamba Sanskrit Series Office
Publication Year1905
Total Pages318
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy