SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ भास्वत्याम् । शीघ्रखण्डाङ्काःभौमस्य खाब्धी नगसप्त खेशा देवेन्दु जातीन्द्वगगो नगार्थाः।। बुधस्य भानीषु कुसप्त षट्स्वराः ततस्त्रिपञ्चाङ्गगुणा नवेन्दवः ॥७॥ गुरोर्नृपाः खा. गजस्त्रयं च षड्वह्नयो रामयमा नृपाङ्काः । गोढिवेदाः कुगजाः खसूर्याः व्योमाह नागेन्द्र भभूस्त्रिशैलाः ॥८॥ शनेर्दिशोऽब्दा कुयमा नवेन्दू द्विभूमयो मङ्गलमब्धयश्च । वीजैस्सुगोप्यैरिहखेचरास्ते सिद्धान्ततुल्यं खलु संस्कृतं स्यात् ॥६॥ सं.टी.-भौमस्य खाब्धी नगसप्त खेशा देवेन्दु जातीन्द्वगगो नगार्थाः खण्डाङ्काः, बुधस्य भाग्नीषु कुसप्त षट् स्वराः ततस्त्रिपञ्चाङ्गगुणा नवेन्दवः खण्डःकाः, गुरोर्जीवस्य नृपा खाग्नि गजस्त्रयं च षड्वह्नयोरामयमा नृपाङ्काः खण्डाङ्काः, भृगोश्शुक्रस्य द्विवेदाः कुगजाः खसूर्याः व्योमाह नागेन्द्र भभूस्त्रिशैलाः खण्डाङ्काः, शनेश्शनिश्चः Aho ! Shrutgyanam
SR No.009873
Book TitleBhasvati
Original Sutra AuthorN/A
AuthorShatanand Marchata
PublisherChaukhamba Sanskrit Series Office
Publication Year1917
Total Pages182
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy