________________
२६
॥ श्रीअर्जुनपताका ॥
प्रसिद्धं 'त्रिवर्गो धर्मकामार्थश्चतुवर्गः समोक्षकःः इति कोषवचनात् एवं पंचक षडंकयोः सावर्ण्यमुदाहरणीयं रसानां कचित् पंचत्वे लवण रसस्यभेद विवक्षया षोढा भणनात् एवमिंद्रियाणां तद्विषयाणांच पंचधाषोढा इति उभयी संख्या पंचद्रियाणि त्रिविधंवलंच,इति षडिंद्रियाणि षड्विषया, इति केशवः ततएव हिंदुकमते पंचकः यवन मते षडंकः उभयोस्तुल्याकृतिः वक्राः पंचम षष्टेके इत्यपि सप्ताष्टकयोः सावण्ये सत्तपयाइ अणुगच्छइ तथा सत्तट्ठभवजहणाइ तथा सत्तपुढवीओ पण्णत्ताओकापि अपुढवीओ इत्यादि सूत्राणि गमकानि ज्योतिर्मतेऽष्टमी भद्रा कृष्णपक्षे सप्तम्यां तथा अतिवका नगा ७ ष्टमे ८॥ नवकदशकयो सावये ' नवमे दशमे भाना जायते सरलागतिः, ॥ एवं पंचक पडंकयोः सावर्ण्यमस्तु परमुमयार्थत्वं कथमितिचेत् एकोपिलकारः अनिलइतिवायु नाम्निसहजरीत्या उच्चार्यते अनलइति अग्निनाग्नि प्रयत्नांतरेण यथवा यकारः योगी योधः इत्यादौ स्पष्टोचारणेन नियोगी नियम इत्यादौ अस्पष्ट तया ध्येयः एवं वकारेपि मंतव्यं संवृतोप्यकारः प्रक्रियानियोगा द्विवृतः प्रतिज्ञायते उच्चारणार्थोपि प्रत्याहारार्थ सानुनाशिकश्च ततोर्थवशाद्विभक्ति परिणामवत् अंकस्यापि गणना नियोगात् सैक निरेकत्वे यथार्ह परिणामः कार्यः बारादिवत् यथावा विवक्षातः कारकाणि तथात्रापि षडंके पंचक विवक्षा कार्या स्वरसंज्ञाप्पनुस्वारे सिद्धांत कौमुदीमता व्यंजनत्व हैममते कस्यादे व्यंजना श्रयात् यथाहि 'भुवणानि निवनियात् । त्रीणि सप्त चतुर्दश॥ चतस्रः कीर्तयेद्वाष्टौ । दशवाककुभः कचित् ॥ १॥ तथा चतुरा सप्तवांवुधीम् इति स्वरास्त्रयः ३ पंच ५ सप्त ७ चतुर्दश १४ नब ९ क्वचित् एवं यथा संभवयाख्या सर्व पंडितसमता सार्वत्रिकी तथात्रापि सैक निरेक करणात् सावण्येन सर्वयंत्र निर्वाहः यथा वा छंदःशास्त्रे लघुरपि पादांते गुरुर्भावनीयः अर्हादिगणे संयोग परत्वेन गुरुरपि लघुर्भाव्यः नोऽनिष्टार्था शास्त्रप्रवृत्तिरिति न्यायात् तथात्रापि अंकानां तत्तत्सवर्णभावनयैव नियूंढव्यं सतो गति चिंतनीया इतिन्यायात् नचभावनया नकार्य सिद्धिरित्येकांतः 'पानीय मप्यमृत मित्यन्युचित्यमानं किनामनो विषविकार मपाकरोति, इति प्राचीन वचनात् विषादनात् विषादना शुद्धना णकादौ तुमौख्य दोवात्सहकारि वैरूप्यान्त भावनामात्रतः तत्तत्कायं किंच यंत्राणां विचित्रागति रित्यनेन संतोष्टव्यं यथाकमलाकृति विशतियंत्रे चतस्त्रोगत
Aho I Shrutgyanam