________________
॥ श्रीअर्जुनपताका ॥
वदशमांकः कतमः अंक शद्वेन नव संख्यानात् अतएव अंक संकलने बिंदुःप्रसक्तोपि तल्लघने संकलना अंक गणने एकः दश इत्यादौ तद पेक्षा च दृष्यते अंकप्रधान ज्योतिशास्त्रपि उभयीगतिः उदया पेक्षया तिथिलोपेपि प्राच्यतिथौ घटिकापेक्षया तिथिच्छेदादि दोष प्रयोजकत्वात् अतएव प्रत्यय लोपे प्रत्यय लक्षणं न याति १ स्थानिवदादेशो ऽनलविधा विति परिभाषाद्वयं युक्तं अलंकारशास्त्रेपि एकस्मात् शद्वात् यथायोगं नानार्थलाभः यथा अनुदराकन्या अलोमाएडका इत्यादौ विशिष्टार्थे शक्तेश्च वैद्याअपि लंघनस्यायोग लघु भोजने तदेव व्यवहरंति उत्सर्गोप वादयोरेकाविषयात् नचैवं षडंकस्थाने पंचकभावेनेइति प्रसंगः साव
स्य नियोजकत्वात् तथाहि प्रथमेकद्विकयो सावर्ण्य संख्यादिरा धात् द्विकस्यसंख्यादित्वं लहूसंखिजंदुचियइति सिद्धान्तात् तत्रापि एकस्य वस्क्त रूपत्वाभिप्रायात् आद्यद्वितीययोरघोषत्वमपि एव मेव नवकदशकयोः सावर्ण्य संख्यांत साधादेव विषम समभावेपि एकद्विकयोः संबधः यथा पूर्व दिनं तदनुगारात्रिरित्यनयोः संबधः अतएव द्वाभ्यां केवलाणुभ्यां द्वणुकं न तथा तार्किक मते अणुकं तस्य षडणूमानातू यद्यपि सिद्धांतमध्ये त्रिभिरणुकैस्यणुकं तथापिनद्विकत्रिकयोः सार्धका नर्द्धक विरोधात् यद्यपि एकोऽनर्धकोऽणुस्तथापि न त्रिकेण सावर्ण्यभाक् द्विकेनव्यवधानात् एकस्मिन्ननर्धकत्वेपि अव्यवधानात्सावर्ण्य एकं हि वस्त सदपिनसत् द्वयोभावेतु आस्तिक्यं संयोगादेव सिद्धेः संयोगादिद्वयं । ततएव सम्यग्ज्ञान क्रियाभ्यांमोक्षः इतिसूत्रं शाद्विक मते सर्वादिपाठोपि एकद्वि शद्वयोर्न त्रिशब्दस्य अतएव एक संमुखोद्विकः शाब्दिका अपि प्रथमा द्वितीयपो : सावण्यं माहुः मुने रित्यादौ षष्टी पंचम्योश्च एकत्व रूपस्य एकस्य वाचकत्वं एककेयथा द्विकेपि तथा द्विरूप एकार्थ वाचकत्वं न पुनः त्रिके वहुत्वस्य त्रित्वसंख्या पर्यवसानात् । एवंत्रिक चतुष्कयोरपि सावर्ण्य स्थान विशेषेऽभिधानात् यद्यपि कचित् द्विमार्गादौ द्विकाभिधान मपि तथापि तियचउक्कचचर चउम्मुहे त्यादि सूत्रेत्रिक चतुष्कयोः एवसाहचर्य न द्विकस्य शब्दशास्त्रेपि त्रिचतुरोरेव सूत्रणात् ज्योतिर्मतेपि चतुर्थ्यां भद्रा कृष्णपक्षेतृतीमायां पर्यवसन्ना वेदेष्वपि त्रित्वं चतुष्टमपि 'त्रयीवनीतांगगुणेन विस्तरं, इतिश्रीहर्षः 'चउण्हं वेयाणं सारए, इतिसूत्रं वर्णेषु त्रित्वं चतुष्टमपि त्रिब्रह्मवर्णा स्त्रियः इतित्रिपुरास्तवे चातुर्वण्यं
Aho I Shrutgyanam