________________
॥ श्री अर्जुनपताका ||
गति जाणवी ॥ इति त्रयोदशी गतिः ॥ तथा अंग = ६ रस = ६ समुद्र = ४ अने प्रमाण = ४ [ अर्थात् दक्षिण नैऋत्यना ६-६ मां उत्तर ईशानना ४-४ ] मेळवतां पण २० थाय ते विंशति संख्या संबंधि ज चौदमी गति थई इति चतुर्दशी गति ॥ ६॥
अधः स्थिताष्ट ८ द्विगुणरक्त मध्यस्थितद्वयेनेत्यपि षोडशामीः । मुख्यैश्चतुर्भिः सहिताहिविंशसंख्याततः पंचदशीयमत्र ॥ ७ ॥
अर्थ:- पुनः यंत्रमां नीचे रहेला ८ ने द्विगुण करी १६ थाय तेमां मध्य कोठामा रहेला २ ने पण द्विगुण करतां थयेला मुख्य अंक ४ ने मेळवीओ तो ते पण [ ८x२=१६ २x२=४ १६+४ = २० ] वसिनो अंक प्राप्त थाय, तेथी विंशतियंत्रमां से पंदरमी गति थई । इति पंचमदशागतिः ॥७॥
',
१७
कोणस्थषड्मध्यगतद्वयेन, द्विनाततोद्वादशतेऽष्टयुक्ता । स्यात् षोडशीयंगणनातथैव, साविंशते स्तोरणसंज्ञयेह ॥८॥
अर्थः तथा खूणामां रहेला ६ ने मध्यमां रहेला २ वडे द्विगुण कररीओ, तो १२ थाय, तेमां खूणामां रहेला ८ ने युक्त करीओ तो २० थाय, ओ सोलमी गणत्री (गति) छे, ओ प्रमाणे करेली वीसनी गणत्री ते आ यंत्रमां तोरण गति नामनी छे. ॥ इति षोडशी तोरणगतिः ॥ ८ ॥
सध्या seमध्याविध ४ भुजां २ ग ६ भाजा
षष्टि १२ प्रमाण गणानापताका ॥
धृति १८ प्रमाष्ट ८ त्रि ३ भुजा २ चलां ७ कैः । पिपीलिका शंकुगति प्रवृत्त्या ॥ ९ ॥
अर्थः-सिध्धि= - ८ तथा मध्यवर्ती अब्धि = ४ भुजा = २ अंग = ६ अ ( ८-४-२-६ ) वडे सत्तर प्रमाणवाळी ( ओटले सत्तरमी ) गणत्रीथी पण
Aho! Shrutgyanam