________________
॥ श्रीरावण पार्श्वनाथस्तवम् ।।
यस्यश्रावणगोचरेपि विचरन्नामापिनिर्मापितः। त्रैलोक्याद्भुतवैभवान्भवभृतां प्रोद्भावयेद्भावतः ॥ स श्रीरावणनामधेय भगवान् पार्श्वः सदा सम्पदे ।
भूयामंगलमालिकाकमालिनी प्रोल्लासभानूदयः ॥३॥ अर्थः तथा जे प्रभुनुं नाम पण श्रावणना विषयमा वर्ततुं निर्माण थयेलं छे. [श् रहित करतां रावण पार्श्वनाथ नाम थयेलु छे ], तथा त्रणे लोकना अद्भुत वैभवथी प्राणीओने भावथी जे प्रभु ज्ञानादि वडे प्रगट करनारा [अर्थात् जीवोनी ज्ञानादिलक्ष्मीनो वैभव प्रगट करनारा] छे, ते मंगलीकनी माळा [ मंगळना समुह ] रुपी कमलिनीने विकश्वर [ प्रगट] करवामां सूर्योदय सरखा श्रीरावण पार्श्वनाथ नामना प्रभु हमेशां संपदानेमाटे थाओ ॥३॥
स्पष्टश्चाष्टम एव यः प्रतिहरि नाम्नातिधाम्नाहरिः । पूर्वरावण एष ते चलनयोः भक्ति प्रसक्तोभवत् ॥ ते न त्वत् प्रतिमासमान महिमा कैलाशशैलाशयात् ।
निन्येऽर्चारचनैः स्तवादि वचनैः स्वीयं पुरं पावितुम् ॥ ४॥ अर्थः-स्पष्ट (प्रगट थयेला) अवो जे आठमोज प्रतिवासुदेव केजे पोतना नाम वडे अने अत्यंत तेज वडे हरि-इन्द्र सरखोथयो ते रावण प्रति वासुदेवज प्रथम तारा बे चरण कमळनी भक्तीमां अत्यंत लीन थयो, अने ते रावणेज तारी समान महिमावाळी [ उत्तम महिमावाळी] प्रतिमा कैलाशपर्वतना स्थान उपरथी ( अष्टापद पर्वत उपरथी) पुजा रचवा पुर्वक अने स्तुति विगरेनां वचनो सहीत (अर्थात् पुजा स्तुती करीने ) पोतानुं नगर पवित्र करवाने माटे लइ गयो [अर्थात रावण पोताना नगरमां श्रीपार्श्व प्रभुनी प्रतिमा लाव्यो]॥४॥
जानेतजनकात्मजाव्यतिकर प्रोद्भुयमानानया.. न्मत्वा वं ननुभङ्गमेवभगवन्नेतस्थले तस्थिवान् ॥ सेवार्थं भुविरावणाख्यनगरं तत्तेन संवासितम् । पार्श्वे चेन्द्रपथं सुतेन विहितं तेनेन्द्रजिच्छर्मणा ॥५॥
Aho I Shrutgyanam