________________
॥ श्रीअर्जुनपताका ॥
विंशतित्रयं १८-०-२ । ८-१०-२। ८-०-१२ । इति मध्य पंक्तौ विंशतित्रयं ९-४-७ एकाधिक ४ तदा ५ तदधः एकोन ७ तदा ६ एवं ९-५-६ । ततः एकोन ४ तदा ३ एकाधिकाः सप्त ७ तदा ८ एवं ९-३-८ अब नव ९ स्थाने पंचभावने १५-४-१। ५-१४-१ । १-१-१-१७ । अत्रैक कोप्यधिकः १५-१९ इति द्वेधा एकस्मिन् कोशे स्थापनात् पंचकस्थाने षङ्कभावने १६-३-१ एकोन ६ तदा ५-१४-१ एकाधिकाः ६ तदा ७ पुनः एकाधिकथं ४ तदा ५ पुनः एकाधिकाः सप्त ७ तदा ८ एवं ७-५-८ । इति तृतीय पंक्ती उद्भत्वे विंशतित्रयं ३-१०-७ । कोणे ९-१०-१ द्वितीय कोणे अत्रापि ११ स्थाने एकगणने समाधिः प्रागवत् मूलमेकं एव तत्र मध्यस्थ दशानुरोधादेकादश भावात् एवं ९ योजना आयतत्वे ९ योजना उद्भत्वे गतिद्वयं कोणयोः एवं सर्वा विंशतिवारं विशतयः अत्र १३-७ एवं २० इयं योजना अदोलन सिंहासन यंत्रादिषु मध्य पंक्तौ कोशद्वय मीलनात्तावदक साधनात् तदनुसारेण तथा १-३-१-१५ इत्यादि योजना कोश चतुरंक मीलनात् जायते सा कमलाकार विंशति यंत्रे कोशचतुष्टय मेलनानुसारा द्वेघा शेषा योजना अपि सूत्रस्य गंभीरार्थत्वात् यंत्रेषु गतीनां वैचित्र्या. चावगम्याः 'भू विश्व १३ क्षण चंद्र १६ चंद्र पृथिवी ११ युग्मै क १२ संख्याक्रमात् चन्द्रांभोनिधि १७-१४ वाण षण नव १५-१६-१९ वसू न ८ १८ दिक् १० खेचरादिषु ॥ अर्थ:-अहिं केटलाक ओम कहे छे के-भू विश्व इत्यादि पदोवाळा प्रथम कहेवायला विंशति यंत्र संबंधी पद्मावती काव्यमां यन्त्रन्यास अटले अंक सूचना वा अंकस्थापना कही नथी, परंतु भू ओ अकाक्षरी मन्त्र छे, अने विश्व मे पदथी १३ अक्षरवाळो मन्त्र, अने इक्षण* पदथी ये अक्षरवाळो मंत्र [ ईक्षण अटले नेत्र अर्थ होवाथी बे अक्षरवाळो मंत्र छे, इत्यादि रीते अक्षरोनी गणत्री वडे मंत्रना भेदोनी व्याख्या करी छे पण ते अहिं अल्प अटले गौण छे, कारणके अहिं तो यंत्रनो अधिकार चाले छे.
* काव्यमा क्षण अटले ६ ना अर्थ वाळो शद्ध कह्यो छे. अने अहिं ईक्षण शुद्ध के अर्थवाळो कह्यो ते पश्चात्नो शत विश्व छ तेनो बदले विश्वे होय तो तेम थाय,
Aho I Shrutgyanam