________________
॥ श्रीअर्जुनपताका ॥
अत्रकेचिदूचुनं भुविश्वेत्यादिकाव्ये यंत्रन्यासः किन्तु भु इत्येकाक्षरोमंत्रः विश्वेति त्रयोदशाक्षरः ईक्षण इति यक्षर इत्यादि अक्षरगणनया मंत्र भेदान् व्याख्याति तदल्पं यंत्राधिकारात् तथा १-१३-२-११-१२-१- इति पुनरेकाक्षर मंत्र गणनापत्तेश्च यदि विश्व शब्देन यंतदापि १-३-२ ११-१२-१ तथैव यदि संख्या शब्देन एक संख्या पदेन १९ तदा तावत्संख्याक्षर मंत्रस्य दोषः प्रतीतः एवं षणू नव वसूनित्यत्र नवाक्षर प्रोक्ते पुनः खेचर पदेन तदुक्तिज्ञेया आशा पदेन दिक् पदे नच पौनरुत्त्यं । तथा भू विश्व १३ ईक्षण चंद्र १२ चंद्र पृथिवी ५१ युग्मक १२इत्यत्रापि तद् भावनीयमीति अत्रापि विंशति २० योजना तत्र प्रथमं निरेकत्वे योजना ३-८-९ ॥ ६-१०-४ ॥११-२-७॥ ३-६-११ ।। ८.१०-२ । ९.४-७ । ३-१०-७। ९-१०-१ । इत्यष्टधा योजना. अत्र एकादशस्थाने कोणगत्यां एक गणनं 'एक एक एक' इति लोके एकेन गुणने तदेव इति शास्त्रे संख्यायां अविवक्षातः अविवक्षापि एकस्य वस्तखरूपात् स्वात्मलाभे परानपेक्षणात् 'लहु संखिज्नं दुच्चिय' इति सिद्धान्त वचनात् चैके
भू विश्वेत्यादि यंत्रे । विंशतिर्गति मेलने ॥
गतीनां विंशति ज्ञेया । गुरुणामुपदेशतः ॥ ४३ ॥ ३-८९ । १-१८-१ । ३ एकोना अष्ट ७-१-९ यद्वा कोशद्वयेन विंशतिः १३-७ एवं २० ततः १-१९ एकोन करण ज्ञापक वाण षण् नव सूत्रं वाणोनाः षट् तदा एक एव । एव भेकाधिकत्वेपि सैक निरेक विधे ज्योतिःशास्त्रादौ प्रसिद्धेः नवस्थाने पंचकं भावने १३-१-१-५॥ १-१८-१ । १-३-१-१५ अत्रांक व्यस्त करणे ज्ञापकं 'वाणरूप वसुदिक् दिगितिपाटः अथ घाण षण् नव इति पाठात् पंचक स्थाने षड् भावने १३-१-६॥ १-३-१ ८-१-६ । ३-१-१६ एव मुपरितनं पंक्ती विंशति योजना एकादशधा ऐश्वर्य तृतीये कोशे १५ रक्षायां १६ विद्यार्थे १९ अग्निकोणे लेखनं १६-०-४ । ६-१०-४ । ६-०-१४ । इति मध्यपंक्ती तिसो योजना ११.२-७ ॥१-१२-७ । १-२-१७ । इत्यधः पंक्ती त्रेधायोजना एवमायतरीत्या ९ योजना शेष माधकं तत्रांक वैरूप्यात् १३-६-१ । ३-१६-१॥ ३-६-११ । इनि प्रथम पंक्ती
Aho! Shrutgyanam