________________
भावणा
३४३
विहार-पदं ३५-तओ णं समणे भगवं महावीरे इमेयारूवं अभिग्गहं
अभिगिण्हेत्ता 'वोसट्टकाए चत्तदेहे" दिवसे मुहत्तसेसे
कम्मारं गाम समणुपत्ते। ३६-तओ णं समणे भगवं महावीरे वोसठ्ठचत्तदेहे अणुत्तरेणं
आलएणं, अणुत्तरेणं विहारेणं, अणुत्तरेणं संजमेणं, अणुत्तरेणं पग्गहेणं, अणुत्तरेणं संवरेणं, अणुत्तरेणं तवेणं, अणुत्तरेणं बंभचेरवासेणं, अणुत्तराए खंतीए, अणुत्तराए मोत्तिए, अणुत्तराए तुट्टीए, अणुत्तराए समितीए, अणुत्तराए गुत्तीए, अणुत्तरेण ठाणेणं, अणुत्तरेणं कम्मेणं', अणुत्तरेणं सुचरिय
फलणिव्वाणमुत्तिमग्गेणं अप्पाणं भावमाणे विहरइ । ३७-एवं विहरमाणस्स जे केइ उवसग्गा समुपज्जिसु-दिव्वा वा
माणुसा" वा तेरिच्छिया वा, ते सव्वे उवसग्गे समुप्पन्ने समाणे अणाइले अव्वहिए अदीण-माणसे तिविहमणवयण
कायगुत्ते सम्म सहइ खमइ तितिक्खइ अहियासेइ । केवलनाण-लद्धि-पद ३८-तओ ण समणस्स भगवओ महावीरस्स एएणं विहारेणं
विहरमाणस्स बारसवासा विइक्कंता, तेरसमस्स य वासस्स परियाए वट्टमाणस्स जे से गिम्हाणं दोच्चे मासे चउत्थे
पक्खे-वइसाहसुद्धे, तस्सणं वइसाहसुद्धस्स दसमीपक्खेणं, १-वोसट्ठचत्तदेहे (क, ५), वोमट्टचियत्तदेहे (छ) । २-कुमार (क, घ, च, छ,ब)। ३-कम्मेण (क, घ, च, छ)। ४-०पज्जति (क, व.)। ५-माणुस्सा (च)। ६-अद्दीण-° (म, घ, च)।
३०