________________
१६४
आयार-चूला १ : वीयं अज्मयणं तहप्पगारं संथारगं-- अफासुयं अणेसणिज्जं ति मण्णमाणे
लाभे संते णो पडिगाहेजा। ५९-से भिक्खू वा भिक्खुणी वा सेज्जं पुण संथारगं जाणेज्जा
अप्पंडं (जाव २१५८) संताणगं, लहुयं अप्पडिहारियं, तहप्पगारं संथारगं'-'अफासुयं अणेसणिज्ज ति मण्णमाणे
लाभे संते णो पडिगाहेजा। ६०-से भिक्खू वा भिक्खुणी वा सेज्जं पुण संथारगं जाणेजा
अप्पंडं (जाव २१५८) संताणगं, लहुयं पाडिहारियं णो अहावद्धं, तहप्पगारं संथारगं-अफासुयं अणेसणिज्जं ति मण्णमाणे
लाभे संते णो पडिगाहेजा। ६१-से भिक्खू वा भिक्खुणी वा सेन्जं पुण संथारगं जाणेजा
अप्पंड (जाव २१५८) संताणगं, लहुयं पाडिहारियं अहाबद्धं, तहप्पगारं संथारयं-'फासुयं एसणिज्जं ति मण्णमाणे° लाभे
संते पडिगाहेज्जा। संथारग-पडिमा-पदं ६२-इच्चेयाई आयतणाई उवाइक्कम्म अह भिक्खू जाणेज्जा,
इमाहिं चउहिं पडिमाहिं संथारगं एसित्तए । ६३-तत्थ खलु इमा पढमा पडिमा
से भिक्खू वा भिक्खुणी वा उद्दिसिय-उद्दिसिय संथारगं
जाएज्जा, तंजहा-इक्कडं वा, कढिणं वा, जंतुयं वा, परगं १-क्वचित् 'सज्जा संथारगं' इति पाठोऽस्ति । तत्र 'सेज्जा' लिपिदोपेण प्रक्षिप्त इति
संभाव्यते। २ काढणगं (घ)।