________________
सेज्जा ( पढमो उद्देसो)
१७६ सुहाओ वा, गाहावइ-धाईओ वा, गाहावइ-दासीओ वा, गाहावइ-कम्मकरीओ वा। तासिं च णं एवं वृत्तपुव्वं भवइ, जे इमे भवंति समणा भगवंतो 'सीलमंता वयमंता गुणमंता संजया सवडा बंभचारी० उवरया मेहुणाओ धम्माओ, णो खलु एतेसि कप्पइ मेहुगं धम्मं परियारणाए आउट्टित्तए। जा य खलु एएहिं सद्धि मेहुणं धम्म परियारणाए आउट्टेज्जा, पुत्तं खलु सा लभेज्जा-ओयस्सि तेयस्सि वच्चस्सि जसस्सि संपराइयं' आलोयण-दन्सिणिज्ज । एयप्पगारं णिग्धोसं सोचा णिसम्म तासिं च णं अण्णयरी सड्ढी' त तवस्सि भिखं मेहुणं धम्म परियारणाए आउट्टावेज्जा । अह भिक्खूणं पुव्वोवदिवा 'एस पइन्ना, एस हेऊ, एस कारणं, एस उवएसो, जं तहप्पगारे सागारिए उवस्सए णो ठाणं वा, सेज्जं वा,
णिसीहियं वा चेतेज्जा। २६-एयं खलु तस्स भिक्खुस्स वा भिक्खुणीए वा सामग्गिय, 'जं सव्वटेहिं समिए सहिए सया जए।
-ति बेमि । ,
१-सपहारियं (अ)। २-सहियं (अ); सहित (8)।