SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ___ 11५३॥ Il et ||५|| ||५ || ||५७॥ ||५८11 ॥५॥ ॥६ ॥ मायण-५ (४३) जत्य य उसमादीणं तित्ययराणं सुरिंदमहियाणं कम्मह-विप्पमुक्काण आणं न खलिजइ स गच्छो (७४४) तित्यवरे तित्थयरे तित्थं पुणजाण गोयमासंघ संघेय ठिए गच्छे गच्छ-ठिए नाण-दसण-चरिते (४५) नादसणस्स नाणंदसणनाणे मयंति सव्यत्य । भयणाचारितस्स उदंसण-नाणे घुवं अत्यि (४) नाणी सण-हिओचरित-रहिओ उपमइ संसारे जो पुण चरित्त-जुतोसो सिग्झइ नत्यि संदेहो (७४७) नाणं पगासयं सोहओतवो संजमो उ गत्तिकरो तिहं पिसमाओगे मोक्खो नेक्कस्स वि अमावे (७४८) तस्स विय संकंगाईनाणादि-तिगस्सखंति-पादीणि तेर्सि चेकेक्क-पयंजत्थाणुद्विजइ स गच्छो (७४९) पुढवि-दगागणि-याऊ-वणप्फई तह तसाण विविहाणं मरणंते विनमणसा कीरइ पीडतयं गच्छं (७५०) जत्यय बाहिर-पाणस्स बिंदु-मेत्तं पि गिम्ह-मादीसुं तण्हा-सोसिय-पाणे मरणे विमुणी न इच्छंति (७५१) जत्यय सूल-विसूइय-अन्नयरे वा विचित्त-मायके उप्पत्रे जलणुज्जालणाइंन करे मुणी तयं गच्छं (७५२) जत्य यतेरसहत्थे अजाओ परिहरति नाण-धरे मणसा सुय-देवयमिव-सव्वमिवीत्थी परिहरंति (७५३) इति-हास-खेस-कंदप्प-नाह-बादं न कीरए जत्य धोवण-डेवण-लंधणन मयार-जयार-उच्चारणं (७५४) जत्यित्यी-कर-फरिसं अंतरियं कारणे वि उप्पन्ने दिट्टीविस-दित्तागी-विसं व वजिजइस गच्छो (७५५) जत्यित्यी-कर-फरिसं लिंगी अरहा वि सयमवि करेला तंनिच्छयओ गोयम जाणिज्ञा मूल-गुण-वाहा (७५६) मूल-गुणेहिं उखलियं बहु-गुण-कलियं पिलद्धि-संपन्न उत्तम-कुले विजायं निद्धाडिजइ जहिं तयं गच्छं (७५७) जत्तहिरण्ण-सुवण्णे धण-धन्ने कंस-दूस-फलहाणं सयणाणं आसणाणं यन य परिभोगो तयं गच्छं (७५८) जत्य हिरण्ण-सुवण्णं हत्येण परागयंपिनोछिप्पे कारण-समप्पिय पिहु खण-निमिसद्धं पितं गच्छं (७५९) दुद्धर-बमव्वय-पालण? अजाण चवल-चित्ताणं सत्तसहस्सापरिहार-द्वाणवी जत्यत्यितंगच्छं (७६०) जत्थुत्तरवडपडिउत्तरेहिं अजाओ साहुणा सद्धिं पलति सुकुद्धावी गोयम किं तेण गच्छेणं ॥६१॥ ॥२॥ ॥६५॥ IME७|| ||६८॥ ॥E९॥ ॥७०॥ For Private And Personal Use Only
SR No.009768
Book TitleAgam 39 Mahanisiha Chheysutt 06 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages154
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 39, & agam_mahanishith
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy