SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir समायण-४ ५७ मुहनंतगाअइसंजमोवओगधम्मोवगरणेणं वीसीएज्जा नियमओ न विसीए नवरपत्ताणयं हीनसतोऽहमिह पायडे उम्मग्गायरणं च पयंसेइ पदयणं च मइलेइ ति एसो उन पेच्छसि सामन्नचत्तो एएणं कलं तीए विणियंणाइइत्तीए अंगयहि निग्झाइऊण जं नालोइयं न पडिक्कतं तं किं तए न विण्णायं एस उ न पेच्छसि पवढ-विष्फोडग-विम्हियाणणो एतेणं संपयं चेव लोयट्ठाए सहत्येणमदित्र-छार-गहणं कयं तए वि दिद्रुमेयं ति एसो उन पेच्छसि संघडिय कालो एएणं अनुग्गए सूरिए उठेह वधामो उग्गयं सिख्यं ति तया विहसियमिणं एसो उ न पेच्छसीमेसि जिट्ठ-सेहो एसो अज रपणीए अणोवउत्तो पसुत्तो विधुक्काए फुसिओन एतेणं कप्प-गहणं कयंतहा पभाए हरिय-तणं वासा कप्पंचलेणं संघट्टियं तहा बाहिरोदगस्स परिभोग कयं बीयकायस्सोवरेणं परिसक्किो अविहिए एस खार-थंडिलाओ महुरं पंडिलं संकमिओ तहा-पह पडिवणेण साहुणा कमसयाइक्कमे इरियं पिक्कमियव्यं तहाचरेपळतहा चिट्ठयव्यं तहा भासेयवंतहा सएयचं जहा छक्कायमइगयाणं जीवाणं सुहम-बायर-पजत्तापञ्जत-गमागम-सव्वजीवपाणभूय-सत्ताणं संघट्टण-परियावण-किलामणोदवणं वा न मवेजा ता एतेर्सि एवइयाणं एयस्स एक्कमवी न एत्थं दीसए जं पुण मुहनंतगं पडिलेहमाणो अचं मए एस चोइओ जहा एरिसं पडिलेहणं को जे णं घाउकायं फडफडस्स संघहेजा सारियं च पडिलेहणाए संतियं कारियं ति जस्सेरिसं जयणं एरिसं सोयओगं हुंकाहिसि संजमं न संदेहं जस्सेरिसमाउत्तत्तणं तुझं ति एत्थं च तए हं विणिवारिओ जहा णं मूगोवाहि न अम्हाणं साहहिं समं किंचि भणेयव्यं कप्पे ता किमेयं ते विसुमरियं ता भद्दमुह एएणं समं संजमत्यानंतराणं एगमवि नो परिक्खियं ता किमेस साहू भणेजा जस्सेरिसं पमत्ततणं न एस साहु जस्सेरिसं निद्धम्म-समपलत्तणं भद्दमुह पैच्छ पैच्छ सूणो इव नितिंसो छक्काय-निमद्दणो कहाभिरमे एसो अहवा वरं सूणो जस्स णं सुरुमं वि नियम-वय-मंगं नो भवेज्जा एसो उ नियम-मंग करेमाणो केणं उवमेला ता वच्छं सुमइ मद्दमुह न एरिस कत्तव्यायरणाओ भवंति साहू एतेहिं घ कत्तव्येहि तित्थयर-वयणं सरेमाणो को एतेसिं वंदणगमवि करेजा अन्नं च एएसिं संसग्गेणं कयाई अम्हाणं पि चरण करणेसुंसिढिलत्तंभवेजाजेणंपुणोपुणोआहिँडेमोघोरभवपरंपरंतओभणियं सुमइणाजहाजइ एए कुसीले जई सुसीले तहा विमए एएहिं समं गंतव्वं जाव एएसिं समं पच्चजाकायचा जंपुण तुमंकरेसितमेव धम्मंनवरं को अञ्जतंसमायरिउंसक्कातामुयसुकरंमएएतेहिं समं गंतव्यंजावणं नो दूरं वयंति से साहुणो त्ति तओ भणियं नाइलेणं मद्दमुह सुमइ नोकल्लाणं एतेहिं समं गच्छमाणस्स तुझं ति अहयं च तुमं हिय-वयणं मणामिएवं ठिएजंचेव बहुगुणं तमेवाणुसेदयं नाहं ते दुक्खैणं धरेमि अह अन्नया अगोवाएहि पि निवारिअंतो न ठिओ गओ सो मंद-भागो सुमती गौयमा पब्वइओय अह अन्नया वच्चंतेणं मास-पंचगेणं आगओ महारोरवो दुवा- लस-संवच्छरिओ दुब्मिक्खो तओ ते साहुणो तक्कालदोसेणं अनालोइय-पडिक्कंते मरिऊणो-दवत्रे भूय-जस्वरक्वसपिसायादीणं वाणमंतरदेवाणं याहणताए तओ वि चयिऊणं मिच्छजातीए कुणिमाहार-कूरझवसाय-दोसओ सत्तमाए तओ उच्चट्ठिऊणं तइयाए चउवीसिगाएसम्मत्तंपाविर्हिति तओयसम्मत्तंलंप-मवाओतइय-मवेछाउरोसिन्झिहितिएगोन सिज्झिहिइजोसोपंचमगोसव्य-जेट्ठोजओणं सो एगंत-मिच्छ-दिट्ठी-अभव्यो य से मयलबजेणं सुमती से भव्ये उयाहु अमब्बे गोयमा पब्बे से भयवं जइ-णंमब्वे ताणंमएसमाणे कहिंसमुप्पन्ने गोयमा परमाहम्मियासुरेसुं।। For Private And Personal Use Only
SR No.009768
Book TitleAgam 39 Mahanisiha Chheysutt 06 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages154
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 39, & agam_mahanishith
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy