SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ५८ Acharya Shri Kailassagarsuri Gyanmandir महानिसीहं - ४ /-/ ६७८ (६७८) से भयवं किं भव्वेपरमाहम्मियासुरेसुं समुप्पा गोयमा जे केई घन-राग-दोसमोह-मिच्छत्तोदएणं सुववसि पि परम-हिओवएस अवमत्रेत्ताणं दुवालसंगं च सुय-नाणमप्पमाणी करीअ अयामित्ताय समय सब्मावं अनायारं पसंसिया णं तमेव उच्छपेज्जा जहा सुमइणा उच्छप्पियं न भवंति एए कुसीले साहुणो अहा णं एए वि कुसीले ता एत्वं जगे न कोई सुसीलो अस्थि निच्छियं मए एतेहिं समं पव्वज्जा कायव्वा तहा जारिसो तं निबुद्धीओ तारिसो सो वि तित्ययरो ति एवं उच्चारेमाणेणं से णं गोयमा महंतंपि तवमणुट्टेमाणे परमाहम्मियासुरेसु उववजेचा से भयवं परमाहम्मिया सुरदेवाणं उट्टे समाणे से सुमती कहिं उबवजेजा गोयमा तेणं मंद-भागेणं अनायार-पसंसुच्छप्पनं-करेमाणेणं सम्मग्ग-पणासगं अभिनंदियं तक्कम्मदोसेणं- अनंत-संसारित्तणमज्जियंती केत्तिए उव्वाए तस्स साहेजा जस्स णं अयोग-पोग्गल-परियट्टेषु वि नत्थि चउगइसंसाराओ अवसाणं ति तगा वि संखेवओ सुणसु गोयमा इणमेव जंहुद्दीवे दीवं परिक्खिविऊणं ठिए जे एस लवणजलही एयस्स णं जं ठामं सिंधू महानदी पविट्ठा तप्पएसाओ दाहिणेणं दिसाभागेणं पणपण्णाए जोयणेसु वेइयाए मज्झतरं अस्थि पडिसंताव-दायगं नाम अद्धतेरस - जोयणपमाणं हत्यिकुंमायारं थलं तचस्स य लवण- जलोवरेणं अद्भुद्ध-जोयणाणी उस्सेहो तहिं च णं अच्चंत घोर- तिमिसंधयाराओ घडियालगसंठाणाओ सीयालीसं गुहाओ तासुं च णं जुगं जुगेणं निरंतरे जलयारीणी मणुया परिवसंति ते य वज्र-रिसभ - नाराय-संघयणे महाबलपरक्कमे अद्धतेरस रयणी-पमाणेणं संखेज- वासाऊ महु-मज्ज-मंसप्पिए सहावओ इत्थिलोले परम- दुव्वण्णसुउमाल- अणि खर- फरुसिय-तणू मायंगबइ-कयमुहे सीह - घोरदिट्टी- कयंत भीसणे अदाविय पट्टी असणि व्व निडर पहारी दप्युद्धरे य भवंति तेसिं ति जाओ अंतरंड गोलियाओ ताओ गहाय चमरीणं संतचिएहिं से पुंछवालेहिं गुंधिऊणं जे केइ उभय-कर्णेसुं निबंधिऊण महग्घुत्तम-जनरयणत्यी सागरमणुपविसेज्जा से णं जलहत्थि - महिस- गोहिंग-मयर- महामच्छ तंतु-सुंसुमारपभितीहिं दुट्ठ-सावतेहिं अभेसिए चैव सव्वं पि सागर-जलं आहिंडिऊण जहिच्छाए जच्च रयणसंग करिय अहप- सरीरे आगच्छे ताणं च अंतरंडगोलियाणं संबंधेणं ते बराए गोयमा अनोयमं सुघोरं दारुणं दुक्खं पुब्वजिय रोद्द - कम्म-वसगा अनुभवंति से मयवं केण अद्वेणं गोयमा तेसिं जीवमाणाणं कोस-मज्झे ताओ गोलियाओ गहेउं जे जया उण ते धिष्पति तया बहुविहाहिं नियंतणाहिं महया साहसेणं सण्णद्ध-बद्ध-करवाल - कुंत - चक्काइपहरणाडोवेहिं बहु-सूर- धीरपुरिसेहिं बुद्धीपुव्वगेणं सजी दिय डोलाए धेप्पति तेसिं च घेप्पमाणाणं जाई सारीर-माणसाई दुक्खा भवंति ताइं सव्वेसुं नारय-दुक्खेसु जइ परं उयमेज्जा से भयवं को उण ताओ अंतरंडगेलियाओ गेहेजा गोयमा तत्तेव लवण समुद्दे अस्थि रयण-दीवं नाम अंतर-दीवं तस्सेव पडिसंताव-दायगाओ थलाओ एगतीसाए जोयण-सएहिं तं निवासिणी मणुया भवंति भयवं करेणं पओगेणं खेत्त-सभाद-सिद्ध-पुव्वपुरिस-सिद्धेणं च विहाणेणं से भयवं कयरे उन से पुव्वपुरिस - सिद्धे विही तेसिं ति गोयमा तहियं रयण-दीवे अस्थि वीस- एगूण-चीसं अट्ठारस-, दसट्ठ-सत्तधणू- पमाणाई घरठाणाई वरवर - सिला-संपुडाई ताइं च विघाडेऊणं ते रयणदीवनिवासिणो मणुया पुव्व- सिद्ध-खेत-सहाव-सिद्धेणं चेव जोगेणं पभूय-मच्छिया-महूए अब्यंतरओ अच्चंत - लेवाडाई काऊणं तओ तेसिं पक्क मंस - खंडाणि बहूणि जन-महु-मज-भंडगाणि पक्खियंति तओ एयाई करिय सुरूंद दीह- महद्दुम- कट्टेहिं आरंभि ताणं सुसाउ-पोराण-मज्ज -पच्छिगा महूओ य For Private And Personal Use Only
SR No.009768
Book TitleAgam 39 Mahanisiha Chheysutt 06 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages154
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 39, & agam_mahanishith
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy