SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥९॥ ||१०॥ 1991 ॥१२॥ 119३॥ महानिसीह - 11६६१ (१६९) साहुणो त्ति जाव न एवइयं वायरे ताव णं इंगियागार-झुसलेणं मुणियं नाइलेणंजहाणं अलिय-कसाइओ एस मणगं सुमती ता किमहं पडिभणामिति चिंतिउं समाढतो१४-२/ (६७०) कजेण विना अकंडे एस पकुविओ हु तव संचिढ़े संपइ अनुनिअंतोन याणिमो किं च बहु मण्णे (६७१) ता किं अनुणेमिमिणं उयाहु बोलउ खणद्धतालं या जेणुवसमिय कसओ पडिवजइ तंतहा सव्वं (६७२) अहवा पत्यावमिणं एयरस वि संसयं अवहरेमि एसन याणइ मईजाव विसेसं नपरिकहियं (६७३) त्तिचिंदिऊणं भणिउमाढतो।४-३। (६७४) नो देमि तुम दोसन यावि कालस्स देमि दोसमहं जंहिय-बुद्धीए सहोयरा विपणियापकुप्पंति (१७५) जीवाणं चिय एत्यं दोसं कम्मट्ट-जाल-कसियाणं जे चउगइ-निष्फिडणं हिओवएसं न बुझंति (९७६) घन-राग-दोस-कुग्गाह-पोह-मिच्छत्त-खवलिय-मणाणं भाइ विसं कालउड़ हिओवएसामय पइण्णं ति ॥४॥ (६७७) एदमायणिऊण तओ भणियं सुमइणा जहा-तुमं चेव सत्ययादी भणसु एयाई नवरं न जुत्तमेयं जं साहूणं अवण्णवायं भासिज्जइ अण्णं तु-किंन पेच्छसि तुम एएसि महाणुभागाणं चेट्ठियं छठ्ठ-इम-दसम दुवालस-मास-खमणाईहिं आहारग्गहणं गिम्हायवणद्वाए वीरासण-उकुहुयासण-नाणाभिग्गह-धारणेणं च कट्ट-तयोणुचरणेणंच पसुक्खं मंस-सोणियं ति महाउवासगो सि तमं महा-भासा-समिती विइया तए जेणेरिस-गुणोवउत्ताणं पि महाणुभागाणं साहणं कुसीले त्ति नामं संकप्पियंति तओ भणियं नाइलेणं जहा मा वच्छ तुम एतेणं परिओसमुवयासु जहा अहयं आसवारेणं परिमुसिओ अकाम-निजराए वि किंचि कम्मक्खयं मवई किं पुण जं बाल-तदेणं ता एते बाल-तवस्सिणो दट्ठच्चे जओ णं किं किंचि उस्सुत्तमगयारित्तमेएसिं पइसे अन्नं च-वच्छ सुमइ नत्यिममं इमाणोवरिं को विसहमोवि मसावि उपओसोजेणाहमेएसि दोस-गहणं करेमि किंतु मए भगवओ तित्थयरस्स सगासे एरिसमवधारियं जहा-कुसीले अदट्ठब्वे ताहे मणियं सुमइणा जहा-जारिसो तुमं निबुद्धीओ तारिसो सो वि तित्ययरो जेण तुझमेयं वायरियं ति तओ एवं भणमाणस्स सहत्येणं झंपियं मुह कुहरं सुमइस्स नाइलेणं मणिओ य जहा-भाहमुह मा जग्गेक्क गुरुणो तित्ययरस्सासायणं कुणसु मए पुण मणसु जहिच्छियं नाहं ते किंवि पडिभणामि तओ भणियंसुमइणा जहा जइ एते वि साहुणो कुसीला ता एत्यं जगेन कोई सुसीलोअत्यि तओ मणियं नाइलेणं जहा-महमुह सुमइ एत्थं जयालंघणिज वककस्स भगवओ धयणमायरेपव्वं जं चऽत्यिक्कयाए न विसंवयेजा नो णं बालतवस्सीणं चेट्ठियं जओ णं जिणपंदवयणेणं नियमओ ताव कुसीले इमे दीसंति पव्वजाए गंधं पि नो दीसए एसि जेण पेच्छ पेच्छ तावेयस्स साहुणो बिइज्जियं मुहनंतगं दीसइ ता एस ताव अहिंग-परिग्गह-दोसेणं कुसीलो न एवं साहूणं भगवयाऽऽइ8 जमहिय-परिग्गह-विधारणं कारे ता वच्छ हीण-सत्तोऽहन्नो एसेवं पनसाज्झबसे जहा जइ मपेयं मुहनंतगं विप्पणस्सिहिइ ता बीयं कत्य कहं पावेना न एवं र्चितेइ मूढो जहाअहिगाऽणुवओगोवही-धारणेणं मशंपरिग्गह-वयस्स भंग होही अहवा किं संजमेऽभिरओ एस For Private And Personal Use Only
SR No.009768
Book TitleAgam 39 Mahanisiha Chheysutt 06 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages154
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 39, & agam_mahanishith
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy