SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra अजय-४ य।१। www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (६५५) अह अत्रया अचलंतेसुं अतिहि-सक्कारेसुं अपरिमाणेसुं पणइयण- मनोरहेसुं विहडतेसु य सुहिसयणमित्त बंधव-कलत्त-पुत्त-नत्तुयगणेसुं विसायमुवगएहिं गोयमा चिंतियं तर्हि सढगेहिं तं जहा- । २-१ । (६५६) जा विहवो ता पुरिसस्स होइ आणा-वडिच्छओ लोओ गलिओदयं घणं विजुला विदूरं परिच (६५७) एवं - चिंतिऊणावरोप्परं भणिउमारद्धे तत्थ पढमो - १२-२ (६५८) पुरिसेण मान- धण- वज्जिएण परिहीण भागधिज्जेणं ते देसा गंतव्या जत्य स-वासा न दीसंति जत्तुत्तरं न दिजइ हा देव भणामि किं तत्थ (६६५) आएसमवीमाणं पमाणपुव्वं तर ति नायव्यं मंगलममंगलं वा तत्थ वियारो न कायव्वी (६६६) नवरं एत्थ य में दायव्वं अज-मुत्तरमिमस्स खर-फरूस-कक्कसाऽणिट्ट-दुट्ठ-निडुर-सरेहिं तु (६६७) अहबा कह उत्यल्लउ जीहा मे जेड-भाउणो पुरतो जस्सुच्छंगे विणियंसणो हं रमिओऽ सुइ-विलित्तो (६६८) अहबा कीस न लज्जइ एस सयं चैव एवं पभणंतो जदं नु कुसीले एते दिट्ठीए वी न दट्ठव्वे 11911 (६५९) तहा बीओ - १२-३ (६६०) जस्स घणं तस्स जणो जस्सत्यो तस्स बंधवा बहवे धण - रहिओ हुमणूसो होइ समो दास-पेसेहिं ॥३॥ (६६१) अह एक्मवरोप्पां संजोजेऊण गोयमा कयं देसपरिचाय निच्छंय तेहिं ति जहा बच्चामो संतरं ति तस्य णं कयाई पुचंति चिर- चिंतिए मनोरहे हवइ य पव्वज्जाए सए संजोगी ज‍ दिव्यो बहुमण्णेज्जा जाव णं उज्झिऊणं तं कमागयं कुसत्यलं पडिवण्णं विदेसगमणं । २-४ । २ । (६६२) अत्रया अनुपणं गच्छमाणेहिं दिट्ठा तेहिं पंच साहुणो छट्टं समणोवासगं ति तओ मणियं नाइलेण जहा भो सुमती मद्दमुह पेच्छ केरिसो साहु सत्यो ता एएणं चेव साहु-सत्येणं गच्छामो जइ पुणो वि नूणं गंतव्वं तेण भणियं एवं होउ ति तओ सम्मिलिया तत्य सत्ते- जाव णं पाणगं वहति तावणं भणिओ सुमती नातिलेणं जहा णं भद्दमुह मए हरिवंस- तिलय-मरगयच्छविणो सुगहिय- नामधेयस्स बावीसइम-तित्यगरस्स णं अरट्ठनेमि नामस्स पाय-पूले सुहनिसत्रेणं एवमवधारियं आसी जहा जे एवंविहे अणगार-रूवे भवंति ते य कुसीले जे य कुसीले ते दिट्टीए वि निरक्खिउं न कप्पंति ता एते साहुणो तारिसे मणागं न कप्पए एतेर्सि समं अम्हाणं गमणसंगीता वयं एते अम्हे अप्पसत्येणं चेव वइस्सामी न कीरइ तित्थयर-वयणस्सातिवक्कमो जओ ससुरासुरसा वि जगस्स अलंघणिज्जा तित्थयर-वाणी अन्नं च-जाव एतेहिं समं गम्मइ ताव गं चिठ्ठद्ध ताव दरिसणं आलावादी नियमा भवंति ता किमन्हेहिं तित्थयर-वाणि उल्लंघित्ताणं गंतव्वं एवं तमणुभाणिकणं तं सुमति हत्थे गहाय निव्वडिओ नाइलो साहु-सत्थाओ | ३ | (६६३) निविट्ठो य चक्खु - विसोहिए फासुग-भभू-पएसे तओ भणियं सुमइणा जहा 1४-१ | ( ६६४) गुरुणो माया- वित्तस्स जेड-भाया तहेब भइणीणं For Private And Personal Use Only ॥२॥ ॥४॥ 11411 ॥६॥ ५५ ॥७॥ ॥८॥
SR No.009768
Book TitleAgam 39 Mahanisiha Chheysutt 06 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages154
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 39, & agam_mahanishith
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy