SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अपणं-८ : बिइया चूलिया १३९ जावणं नेहाणुराग-रंजिय- माणसे गर्मेति कालं किंचि ताव णं दद्दूणं गिहागए साहूणो पडिनियत्ते हा हा कंद करेमाणी पुट्ठा सुजसिवेणं सुद्धसिरी जहा-पिए एवं अदिद्वपुव्वं भिक्खायर-जुयलयं दवणं किमेयावस्थं गयासि तओ तीए भणियं ननु मज्झं सामिणी एएसिं महया मक्खन्न-पाणेणं पत्तभरणं किरियं तओ पट्ट-सुट्ट माणसा उत्तमंगेणं चतणग्गे पणमयंती ता मए अजं एएसि परिदंसणेणं सा संभारिय ति ताहे पुणो वि पुट्ठा सा पावा तेणं जहा णं पिए उ तुज्झं सामिणी अहेसि तओ गोयमाणं दर्द ऊसुसरुसुंभंतीए समण्णुगग्घरविसंदुल्लंसुगगिराए साहियं सब्बं पि निययवुत्ततं तस्सेति ताहे विष्णायं तेणं महापावकम्पेणं जहा णं निच्छयं एसा सा ममंगया सुनसिरी न अण्णाए महिलाए एरिसा रूप-कंती - दित्ती लावण्णसोहाग समुदयसिरी भवेज ति चिंतिऊण मणिउमाढत्तो तं जहा |६-१ (१५१५) एरिस कम्मरयाणं जं न पडे खडहडितयं वज्रं तं नूज इमं चिंतेइ सो वि जहित्यविउ मे कत्थ सुज्झिस्सं ||२२|| (१५१६ ) ति भाणिऊणं चिंतउं पवत्तो सो महापावयारी जहा णं किं छिंदामि अयं सहत्येहिं तिलं तिलं सगतं किं वा णं तुंगगिरियडाओ पक्खिविडं ददं संचुत्रेमि इनमो अनंतो- पावसंघाय समुदवं दुदुं किं वा णं गंतूणं लोहयार- सालाए सुतत्त-लोह- खंडमिव-घण-खंडाहिं चुण्णावेमि सुइरमत्ताणगं किं वा णं फालावेऊणं मज्झोमज्झीए तिक्ख-करवत्तेहिं अत्ताणगं पुणो संभरावेमि अंतो सुकड्ढियतउय तंब - कंसलोए-लोणूससजियक्खारस्स किं वा णं सहत्येणं छिंदामि उत्तमंगं किं वा णं पविसामि मयहरं किं वा णं उभयरुक्खेसु अहोमुहं विणिबंधाविऊणभत्ताणगं हेट्ठा पजलावेमि जलणं किं बहुना निद्दहेमि कडेहिं अत्ताणगं ति चिंतिऊणं जाव णं मासणभूमीए गोयमा चिरइया महती चिई ताहे सयल-जण सत्रिज्झं सुईरं निंदिऊण अत्ताणगं साहियं च सव्व-लोगस्स जहा णं मए एरिसं एरिसं कम्मं सभायरियं ति माणिऊण आरूढो घीयाए जाव णं भवियव्ययाए निओगेणं तारिस- दव्य-चुत्र-जोगाणुसंसट्टे ते सव्वे वि दारु त्ति काऊणं फूइजमाणे वि अणेगपयारेहिं तहा विणं पयलिए सिही तओ य णं चिद्धिकारेणोवहओ सयल-गोवदयणेहिं जहा भो भो पेच्छ पेच्छ हुयासणं पि न पजले पाचकम्मं कारिस्सं ति माणिकणं निद्धाडिए ते देवि गोउलाओ एयावसाम्पि उ अण्णासन्न -सत्रिवेसाओ आगए णं भत्त-पाणं गहाय तेणेव मग्गेणं उज्जाणाभिमुर्ह मुणीण संघाडगे तं च दवणं अनुमग्गेणं गए ते बेवि पाविद्वे पत्ते य उज्जाणं जाव णं पेच्छति सयलगुणोह धारिं चउन्नाण-समत्रियं बहु सीसगण-परिकिन्त्रं देविंदं नरिंदं वंदिज्रमाणं-पायरविंदं सुगहिय-नामधेचं जगानंद-नाम अणगारं तं च दवणं चिंतियं तेहिं जहा गंदे मागामि विसोहि पर्य एस महायसे त्ति चिंतिऊणं तओ पणाम-पुव्वगेणं उवविट्टे ते जहोइए भूमिभागे पुरओ गणहरस्स भणिओय सुजसिवो तेणं गणहारिणा जहा णं भो भो देवाणुप्पिया नीसल्लमालोएताणं लघु करेसुं सिग्धं असेस पाविट्ठ-कम्म-निडवणं पायच्छित्तं एसा उण आवण्णसत्ताए पाणयाए पायच्छित्तं नत्थि जावणं नोपसूया ताहे गोयमा सुमहचंत-परम- महासंवेगगए से णं सुजसिवे आजम्माओ नीसल्लालोयणं पर्याच्छिऊण जहवइट्टं घोरं सुदुक्करं महंतं पायच्छित्तं अनुचरित्ताणं तओ अनंत विसुद्ध - परिणामी सामण्णमन्युट्ठिऊणं छत्वीसं संवच्छरे तेरस य राईदिए अनंत- घोर चीरुग्ग-कट्ठ-दुक्करतद-संजमं-समणुवरिऊणं जाव णं एग-दु-ति-चच-पंच- छम्मासिएहिं खपणेहिं खवेऊणं निष्पडिकम्म-सरीरत्ताए अप्पमाययाए सव्वत्यामेसु अणवरय-महन्निसाणुसमयं सययं सज्झाय-झाणाईसु For Private And Personal Use Only
SR No.009768
Book TitleAgam 39 Mahanisiha Chheysutt 06 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages154
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 39, & agam_mahanishith
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy