SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १४० महानिसीह - 21-1१५१७ णं निद्दहिऊणं सेस-कम्ममलं अउव्य-करणेणं खबग-सेटीए अंतगड-केवली जाए सिद्धे य।। (१५१७) से भयवंतं तारिसं महापावकम्मं समापरिऊणं तहावी कहं एरिसेणं से सुञ्जसिवे लहुं थेवेणं कालेणं परिनिबुडे ति गोयपाते णं जारिसं भावविएणं आलोयणं विइत्रं जारिस संवेगगएणं तं तारिसं घोरदुक्करं महंतं पायच्छितं समणुडियं जारिसं सुविसुद्ध-सुहन्झवसाएणं तं तारिसं अचंतक-घोर-वीरुग्ग-कट्ट-सुदुक्कर-तव-संजम-किरियाए वट्टमाणेणं अखंडियअविराहिए मूलुत्तरगुणे परिपालयंतेणं निरइयारं सामण्णां निव्वाहियं जारिसेणं रोझाणविप्पमुकेणं निट्ठिय-राग-दोस-मोह-मिच्छत्त-मय-भव-गारवेणं मज्झत्य-भावेणं अदीनमाणसेणं दुवालस वासे सलेहणं काऊणं पाओवगमणमणसणं पडिवण्णं तारिसेणं एगंत सुहन्झवसाएणं णं केवलं से एगे सिज्झेजा जइ णं कयाइ परकय-कम्म संकमं भवेजा ताणं सव्वेसि पि पव्व-सत्ताणं असेस-कम्म-रखयं-काऊण सिग्झेजा नवरं परकयकम्मं न कयादी कस्सई संकमेझा जं जेण सपजियं तं तेणं समणुभवियव्ययं ति गोयमा जया णं निरुद्धे जोगे हवेशा तयाणं असेसंपि कम्मटुरासिं अणुकाल-दिमागेणेव निट्ठवेज्जा सुसंवुडा सेसासवदारे, जोगनिरोहेणं तु कम्मक्खए दिढे न उण काल-संखाए जओणं ।७-११ (१५१८) कालेणं तु खवे कम्मंकालेणं तु पबंधए एग बंधे खवे एगं गोपमा कालमनंतर्ग ॥२३॥ (१५१९) निरुद्धेहि तु जोगेहिं वेए कम्मं न बंधए पोराणं तु पहीएज्जा नवगस्साभावमेव तु (१५२०) एवं कम्मक्खयं विंदा नो एत्यं कालमुद्दिसे अनाइकाले जीवे यतहा वि कम्मं न निहिए (१५२१) खाओवसमेमंकमाणं जया दीरियं समुच्छले कालं खेत्तं भवं भावं दव्यं संपप्प जीवे तया ॥२६॥ (१५२२) अप्पमादी खवे कम्मंजे जीवे तं कोडिं चडे जोपमादि पुणो नंतं कालं कम्पं निबंधिया ॥२७॥ (१५२३) निवसेजा चउगईए उ सव्वत्याच्चंत-दुखिए तम्हा कालं खेत्तं भवं मायं संपप्प गोयपा मइमं अइस कम्मक्खयं करे ॥२८॥ (१५१४) से मयवं सा सुञ्जसिरी कहिं समुववन्ना गोयपा छट्ठीए नरय-पुढवीए से पयवं केणं अटेणं गोयपा तीए पडिपुन्नाणं साइरेगाणं नवण्हं पासाणं गयाणं इणमो विचिंतियं जहा-णं पच्चुसे गब्बं पडावेमि, ति एवमन्झवसमागी चेव बालयं पसूया पसूयमेत्ता य तक्खणं निहणं गया एतेणं अद्वेणं गोयमा सा सज्झसिरी छट्ठियं गयं ति से भयवं जं तं बालगं पसविऊणं मया सा सुञ्जसिरी तं जीवियं वा ण व त्ति गोयपा जीवियं से मयवं कहं गोयमा पसूयमेत्तं तंबालगं तारिसेहिं जरा-जरा-जलुस-जंबाल-पूइ-रुहिर-खार-दुगंधासुईहिं बिलत्तमणाहं विलवमाणं दणं कुलालचक्कस्सोवरि काऊणं साणेणं समुद्दिसिउमारद्धं ताव णं दिखं कुललेणं ताहे धाइओ सघरणिओ ॥२४॥ ॥२५॥ For Private And Personal Use Only
SR No.009768
Book TitleAgam 39 Mahanisiha Chheysutt 06 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages154
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 39, & agam_mahanishith
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy