SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandin ११८ महानिसीहं - 24-1१५१३ नियमेण सिझेडा ता किमेयं अणूणाहियं लक्ख-भवंतर-परियउणं ति गोयमा जेणं केई निरइयारे सामने निव्वाहेजा से णं नियमेणं एककाइजावणं अट्ठमवंतरेसं सिज्झेजे उणं सहमे बायारे केई मायासले वा आउकाय-परिभोगे वा तेउकायपरिभोगे वा मेहण कज्जे वा अत्रयरे वा केई आणाभंगे काऊणं सामन्नमइयरेजा से जं लखेण भवागहणेणं सिझे तं महइ लामे जओ णं सामण्णमइयरित्ता बोहिं पितभेजा दुखेणं एसा सा गोयमा तेणं माहणी जीवेणं माया कया जीए य एदहपेत्ताए वि एरिसे पावे दारुणे-विवागिति५ (१५१४) से भययं किं तीए मयहरीए तेहिं से तंदुलमालगे पयच्छिए किं वा णं सा विप मयहरी तत्येव तेसिं समं असेस-कम्मक्खयं काऊणं परिनिव्वुडा हवेग्ला ति गोयमा तीए मयहरिए तस्सणं तंदुल-मल्लगस्सट्टाए तीए माहणीए धूय त्ति काऊणं गच्छमाणी अवंतराले चेव अवहरिया सा सुञ्जसिरी जहा णं मज्झं गोरसं परिभोत्तूणं कहिं गच्छसि संपयं त्ति आह वच्चामो गोउलं अण्णं च-जइ तुम मज्झं विणीया हवेला ता अहयं तुझंजहिच्छाए ते कालियं बहु-गुल-पएणं अनुदियहं पायसं पयच्छिहामिजावणं एवं पणिया तावणं गया सा सुजसिरितीए मयहरीए सद्धिं ति तेहिं पि परलोगाणुहाणेक्क सुहझवसायाखित्तमाणसेहिं न संभरिया ता गोविंद-माहणाईहिं एवं तु जहा भणियं मयहरीए तहा चेव तस्स घय-गुल-पायसं पयच्छे अहष्णया कालक्कमेणं गोयमा वोच्छिपणे णं दुवालस-संवच्छरिए महारोरवे दारुणे दुझिक्खरे जाए णं रिद्धिस्थिमिय-समिद्धे सब्बे वि जणवए अहण्णया पणुवीसं अणप्पेयाणं पवर-ससि-सूरकताईणं मणि-रयणाणं घेतूण सदेसगमणनिमित्तेणं दीहताण-परिखिन-अंगयट्ठी-पह-पडिवण्णेणं तत्धेव गोउले मवियव्वयानियोगेणं आगए अनुच्चरीय-नामधेजे पावमती सुजसिवे दिडा य तेणं सा कण्णगाजावणं परितुलिय-सलयतिहुयण-नर-नारी-रूव-कंति-लावण्णा तं सुद्धसिरिं पासिय चवतताए इंदियाणं रम्मयाए किंपागफलोवमाणं अनंत दुक्ख-दायगाणं विसयाणं विणिज्जियासेसत्तिहुयणस्स णं गोयर-गएणं मयर-केउणो भणियाणं गोयमा सा सुञ्जसिरी तेणं महापावकम्मेणं सुञ्जसिवेणं जहाणं हे हे कण्णगे जइ णं इमे तुज संतिए जणणी-जणगे समणुमण्णंति ताणं तु अहयं ते परिणेपि अण्णं च करेमि सव्वं पि ते बंधुवग्गमदरिदं ति तुझपवि घडायेमि पलसयमणूणगं सुवण्णस्स ता गच्छ अरेणेव साहेसु माया-पित्तागं तओ य गोयपा जाव णं पह-तुट्ठा सा सुज्जसिरी तीए मयहरीए एवं वइपरं पकहेइ तावणं तक्खणमागंकूर्ण पणिओ सो मयहरीए-जहा-भो भो पयंसेहि णंजते मग्झ धूयाए सुवण्ण-पलसए सुंकिए ताहे गोयमा पर्यसिए तेणं पवरमणी तओ मणियं मयहरीए जहा-तं सुवण्णसयं दाएहि किमेएहिं डिंभ-रमणगेहिं पंचिट्ठगेहिं ताहे भणियं सुञ्जसिवेणं जहा णं-पहि वच्चामो नगरं दंसेमि णं अहं तुज्झमिमाणं पंचिट्ठगाणं माहप्पं तओ पभाए गंतूणं नगरं पर्यसियं ससि-सूर-कंत-पवर-मणि-जुवलगं तेणे नरवइणो नरयइणा वि सद्दाविऊणं भणिए पारिक्खी जहाइमाणं परममणीणं करेह मुल्लं तोल्लंतेहिं तु न सक्किा तेर्सि मुलं काऊणं ताहे भणियं नरवइणा जहा णं भो मो माणिकखंडिया नस्थि केइ एत्य जेणं एएसिं मुलं करेजा तो गिण्हसु णं दप्तकोडिओ दविणजायस्स सुअसिवेणं मणियं जं महाराओ पप्तायं करेति नवरं इणमो आसण्या-पव्ययसण्णिहिए अम्हाणं गोउले तत्य एगं च जोयणं जाव गोमीणं गोयर-भूमी तं अकरमरं विमुंचसु त्ति तओ नरयणा भणियं जहा एवं मवउ ति एवं च गोयम सव्वं अदरिद्दमकरभरे गोउले काऊं तेणं अनुचरिय-नामधिलेणं परिणीया सा निययधूया सुद्धसिरि-सुञ्जसिवेणं जाया परोप्परं तेसिं पीई For Private And Personal Use Only
SR No.009768
Book TitleAgam 39 Mahanisiha Chheysutt 06 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages154
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 39, & agam_mahanishith
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy