SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org - Acharya Shri Kailassagarsuri Gyanmandir १३७ अपर्ण-८: विइपा चूलिया - - परिवसमाणी भण्णाहिमि त्ति चिंतिऊणं गोयमा भणियं तीए अभागधिज्जाए जहा णं भगवं न मे तुमं एरिसेणं अट्टेणं सरागाए दट्ठीए निज्झाइओ जओ णं अहयं ते अहिलसेज्जा किंतु जारिसेणं तुब्मे सव्युत्तमं पूर्व तारुण्ण - जोव्वण लावण्ण- कंति-सोहग्ग-कला-कलाव- विष्णाण नाणाइसयाइगुणोह-विच्छ-हु-मंडिएहोत्या विसएसुं निरहिलासे सुधिरे ता किमेयं तह त्ति किं वा नो णं तह त्ति त्ति तुझं माण-परितोलणत्थं सरागाहिलासं चक्खुं पउत्ता नो णं चाभिलासिउ कामाए अहवा इणमेत्य चेवालोइयं भवउ किमित्य दोसं ति मज्झमवि गुणावहयं भवेजा किं तित्यं गंतूणं माया कवडेणं सुवण्णसयं केइ पयच्छे ताहे य अञ्चंत-गरुय संवेगमावण्णेणं धी द्धी द्धी संसार चलित्थी - सभावस्त णं ति चिंतिऊणं भणियं मुनिवरेणं जहा णं धि द्धि द्विरत्यु पाविन्थी चलस्स भावस्सजेणं तु पेच्छ पेच्छ एहमेत्ताणुकालसमएणं केरिसा नियडी पुत्तं त्ति अहो खलित्थीणं चल-चवल-चडुलचंचलासंठि पराट्टमाणसाणं खणमेगवमवि दुज्जम्म- जायणं अहो सयलाकज-भंडे हलियाणं अहो सयलायस-अकित्ती-वुड्ढिकारणं अहो पावकम्पाभिट्टज्झवसायाणं अहो अभीयाणं पर-लोगगमणंधयार-चोर-दारुण-दुक्ख - कंडू - कडाह सामलि-कुंभी-पागाइ दुरहिया- सागं एवं च बहुमणसा परितप्पिऊणं अनुयत्तणा विरहियधम्मेक्क- रसियसुपसंत-वयणेहिं णं पसंत महुरक्खरेहिं णं धम्म-देखणा पुव्वगेणं भणिया कुमारेणं रायकुल-वालिया - नरिंद-सपणी गोयमा तेणं मुणिवरेणं जहा णं - दुकूकरकारिगे मा एरिसेणं माया- पर्वचेणं अनंत- घोर-वीरुग्ण-कट्ठ-सुदुक्कर-तवसंजम -सज्झाय-झाणाईहिं समज्जिए निरनुबंधि- पुत्र- पब्धारे निष्फले कुणसु न किंचि एरिसेणं मायादंभेणं अनंत-संसारदायगेणं पओयणं नीसंकमालोएत्ताणं नीसल्ल-मत्ताणं कुरु अहवा अंधयारनट्टिगानट्टमिव धमिय-सुवण्णमिव एक्काए फुक्कयाए जहा तहा निरत्ययं होही तुज्झेयं वालुप्पडण- भिक्खा भूमी-सेजा बावीस परीसहोवसग्गाहियासणाइए काय - किलेस त्ति तओ भणियं तीए भग्गलक्खणाए जहा भयंवं किं तुम्हेहिं सद्धिं छम्मेणं उल्लविज्जइ विसेसणं आलोयणं दाउमाणेहिं नीसंकं पत्तिया नो णं मए तुमं तक्कालं अभिलसिउकामाए सरागरहिलासाए चक्बूए निज्झाइ उत्ति किंतु तुज्झ परिमाण तोलणत्वं निज्झाइओ त्ति भणमाणी चैव निहणं गया कम्मपरिणइवसेणं समजित्ताणं बद्ध-पुट्ट -निकाइयं उक्कोस-ठिनं इत्यीवेयं क्रम्मं गोयमा सा राय - कुलबालिया नरिंद्र-समणि त्ति तओ य स सीस-गणे गोयमा से णं महच्छेरगभूए सयंबुद्ध-कुमारमहरिसीए विहीए संलिहिणं अत्ताणगं मासं पावोवगमणेणं सम्मेयसेलसिहरम्मि अंतगओ केवलिताए सीसगण-समण्णिए परिनिव्बुडे ति । ३ । (१५१२) सा उण रायकुल वालिया नरिंद समणी गोयमा तेण मायासल्ल भाव दोसेणं उववण्णा विज्जुकुमारीणं वाहणत्ताए नउलीरूवेणं किंकरीदेवेसुं ततो चुया समाणी पुणो पुणो उववनंती बावचंति अहिंडिया माणुस तिरिच्छेसुं सयल - दोहग्ग- दुक्ख-दारिद्द-परिगया सव्वलोयापरिभूया सकम्भफलमणुभवमाणी गोयमा जाव णं कह कह वि कम्माणं खओवसमेणं बहुभवंतरेसुं तं आयरिय-पयं पाचिऊण निरयार सामण्ण- परिपालेणं सव्वत्थामेसुं च सव्वपमायालंबण-विप्पमुक्केणं तु उज्जमिऊणं निद्दड्ड्ढावसेसी-कय-भवंकुरे तहा वि गोयमा जा सा सरागा- चक्खुणालोइया तया तकूकम्पदोसेणं माहणित्वित्ताए परिनिब्बुडे णं से रायकुलवालिया रिंद - समणी जीवे ॥ ४ ॥ (१५१३) से भयवं जेणं केई सामन्नममुद्वेज्जा से णं एक्काइ जाव णं सत्त-अट्ट-भवंतरेसु For Private And Personal Use Only
SR No.009768
Book TitleAgam 39 Mahanisiha Chheysutt 06 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages154
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 39, & agam_mahanishith
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy