SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १४ महानिसीई - ८-१४९८ मुद्दारयणे तओ नरयइणा मणियं जहाणं किं तस्स सद्दकरणं ति कुमारेणं भणियं नाहमजिमिएणं तस्स चक्खुकुसीलाहम्मस्स णं सद्दकरणं सपुद्यारेमि तओ रण्णा मणियं जहा णं-भो भो महासत्ता केरिसो उण सो चक्खु-कुसीलो भण्णे किं वा णं अजिमिएहिं तस्स सद्दकरणं नो समुच्चारियए कुमारणं मणियं जाणं चक्खुकुसीलो तिसहिए ठाणंतरेहिंतो जइ कहाइ इह तं दिट्ट-पञ्चयं होही तो पुण धीसत्यो साहीहामि जं पुण तस्स अजिमिएहि सद्द-करणं एतेणं न समुधारीए जहा णं जइ कहाइ अजिपिएहिं चेद तस्स चक्खुकुसीलाहमस्स नामग्गहणं कीरए ता णं नत्यि तम्मि दियहे संपत्ति पाणभोयणस्त तिताहे गोयमा परमविम्हिइएणं रण्णा कोउहल्लेणं लहुं हक्काराविया रसवई उपविट्ठो य भोयणमंडवे राया सह कुमारेणं असेस-परियणेणं च आणावियं अट्ठारस-खंड-खजय वियप्पं नानाविहं आहारं एयावसरम्मि मणियं नरवइणा जहा णं मो मो महासत्त भणसु नीसंको तुमं संपयं तस्स णं चक्खुकुसीलस्स णं सद्दकरणं कुमारेणं भणियं जहा णं नरनाह मणिहामि णं मुत्तुत्तरकालेणं नरवइणा मणियं-जहाणं भो महासत दाहिण-कर-धरिएणं कवलेणं संपयं चेव मणसु जेणं खुजइ एयाए कोडीए संठियाणं केइ विग्घे हवेता ताणपम्हे वि सुदिपच्चए संतेउर-पुरस्सरे तुझाणत्तीए अत्तहिचं समणुचिट्ठामो तओ णं गोयमा मणियं तेणं कुपारेणं-जहा णं एवं एयं अमुगं सद्दकरणं तस्स चक्खुकुसीलाहमस्सणं दुरंत पंतलक्खण-अदट्टब्ब-दुजाय-जम्मस्स तिता गोयमा जावणं चेव इयं समुल्लवे से णं कुमारवरे ताय णं अणोहिय-पवित्तिएण एव समुद्धसियं तखणा परचक्केणं तं रायहाणी णं सण्णद्ध-बदुखए-निसिए-करवाल-कुंत-विप्फुरंत-चक्काइ-पहरणाडोवयग्गपाणी हण हण हण राव-भीसणा बहु-सपर-संघट्टा दिण्ण-पिट्टी जीयंतकरे अउय-बल-परक्कमे णं महाबले पर-बले जोहे एयावसरम्मि उ कुमारस्स चलणेसु निवडिऊणं दिठ्ठ-पाए मरणमयाउलताए अगणियकुलक्कमपुरिसयारं विप्पणासे दिसिमेकमासाइत्ताणं स-परिको पणढे से णं नरवरिदे एत्यंतरमि चिंतियं गोयमा तेणं कुमारेणं जहा णं न मेरिसं कुलक्कमेऽम्हाणं जं पट्टि दाविजइ नो णं तु पहरियव्वं पए कस्सावि णं अहिंसा-लक्खण-धप्पं वियाणमाणेणं कयपाणाइवाय-पञ्चरखाणेणं च ता किं करेमि णं सागारे भत्त-पाणाईणं पच्चस्खाणे अहवा णं करेमि जओ दिटेणं ताव मए दिट्ठी मेत्त कुसीलस्स नामग्गहणेणावि एमहंते संविहाणगे ता संपयं कुसालस्साविणं एत्यं परिक्खं करेमि त्ति चिंतिऊणं मणिउमाढते णं गोयमा से कुमारे जहाणं जइ अहयं वायामेत्तेणावि कुसीलो ता णं मा नीहरेज्जाह अक्खय-तणुं खेमेमं एयाए-रायहाणीए अहा णं मणो-वइ-कायतिएणं सरपयारेहिं णं सील कलिओ ता मा बहेना ममोवरि इमे सुनिसिए दारुणे जीयंतकरे पहरणे निहए नमो नमो अरहंताणं, ति मणिऊणं जाव णं पवर-तोरण दुवारेणं चलचवल-गई जाउमारद्धो जाव णं परिक्कमे येवं भूमिमागं ताव णं हेल्लावियं कप्पडिग-वेसेणं गच्छइ एस नरवंइ ति काऊणं सरहसं हण हण मर मर त्तिभणमाणुक्खित्तकरवालादि-पहरणेहिं परबलजोहेहिं जाव णं समुद्धाइए अनंत-धीसणे जीयंतकरे परबल-जोहे ताव णं अविसण्ण-अनुहयारभीय-अत्य अदीणमाणसेणं गोयमा भणियं कुमारणं जहा णं मो भो दुद्रुपुरिसा ममोवरि चेह एरिसेणं घोर-तारस-भावेणं अनिए पिसुहन्झवसाय-संचिय-पुत्र-पब्बारे एस अहं से तुम्ह पडिसत्तू अमुगो नरवती मा पुणोवि भणेज्जा सुजहा णं निलुको अम्हाणं भएणं ता पहरेज्जासु जइ अस्थि यीरियं ति जावेत्तियं मणे ताय णं तक्खणं चैव पंभिए ते सव्वे गोयमा पर-बल-जोड़े For Private And Personal Use Only
SR No.009768
Book TitleAgam 39 Mahanisiha Chheysutt 06 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages154
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 39, & agam_mahanishith
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy