SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १३३ अग्यापणं-८ : बिहया चूलिया वेरगं अहो कुल कलंक पीरुयत्तणं हो खणे खणे यंदणीया एसा जीए एए पहंते गुणा ता जावणं मज्झ गेहे परियसे एसा ताव णं महापहंते मम सेए अहो दिवाए संभरियाए संलावियाए चैव सुल्झीयए इमाए ता अपुत्तस्स णं मन्झं एसा चेव पुत्ततुल्ल त्ति चिंतिऊणं भणिया गोयमा सा तेणं नावइणा जहाणं न एसो कुलक्कमो अम्हाणं वच्छे जं कट्ठारोहणं कीरइ ति ता तुमंसील-चारितं परिवात्लेमाणी दानं देसु जहिच्छाए कुणसुयपोसहोववासाइं विसेसेणं तुजीवदयं एवं रजंतुझं ति ताणं गोयमा जणगणेवं भणिया ठिया सा समप्पिया य कंचुईणं अंतेउररक्खपालाणं एवं च वचंतेमं कालसमएणं तओ णं कालगए से नरिंदे अन्नया संजुजिऊणं महामईहिँ णं पंतीहिं कओ तीए बालाए रायाभिसेओ एवं च गोयमा दियहे दियहे देइ अत्याणं अह अन्नया तस्य णं बहु वंद-चट्ट - भट्ट - तडिग-कप्पडिग-चउर-वियक्खण-मंति-महंतगाइ-पुरिस-सय-संकुलअत्याण-मंडव-मझिम्मि सीहासणोवविट्ठाए कम्मपरिणइवसेणं सरागाहिलासाए चक्खुए निन्झाए तीए सव्युत्तम-रूव-जोव्यण-लावण्ण-सिरी-संपओववेए भाविय-जीवाइ-पयत्ये एगे कुमारवरे मुणियं च तेणं गोयमा कुमारेणंजहाणं-हा हा ममं पेच्छियं-गया एसा वराई घोरंधयारमनंत-दुक्खदायगं पायालं ता अहष्णो हं जस्स णं एरिसे पोग्गल-समुद्दए तणू राग-जंते किं मए जीविएणं दे सिघं करेमि अहं इमस्स णं पायसरीस्स संथारं अब्मुडेमि णं सुदुक्करं पच्छित्तं जाव गं काऊणं सयल-संग-परिच्चायं समगुडेमि णं सयलपावनिद्दलणे अपगार-धम्मे सिदिली करेमि णं अणेगभवंतर-विइण्णे सुदविमोक्खे पाव-बंधण-संघाए घिद्धीद्धी अव्ववत्थियस्सणंजीवलोगस्स जस्स णं एरिसे अणप्पवसे इंदिय-गामे अहो अदिट्टपरलोग-पञ्चवाययालोगस्स अहो एक्कजम्मामिणिविट्ठचित्तया अहो अविण्णाप कझाकजया अहो निम्मेरया अहो निरप्परिहासया अहो परिचत्तलज्जया हा हा हा न जुत्तमम्हाणं खणपवि विलंबिउं एत्यं एरिसे सुदित्रिवाराऽसज्ज-पावगमे देसे हा हा हा घट्टरिए अहण्णे णं कम्मट्टरासी जं सुईरियं पईए रायकुल-बालियाए इभेणं कुट्ट-पाव-सरीररूव-परिदंसणेणं नयणेसुं रागाहिलासे परिचेच्चाणं इमे विसए तओ गेण्हामि पवनं ति चिंतिऊणं भणियं गोयमा तेणं कुमारवरेणं जहा णं खंतपरिसियं नीसल्लं तिविहं तिविजेणं तिगरण-सुद्धीए सव्यस्स अस्याण-मंडव-राय-कुल-पुर-जणस्से ति मणिऊणं विणिगओ रायउलाओ पत्तो य निययावासं तत्थ णं गहियं पच्छयणं दो खंडीकाऊणं च सियं फेणावलीतरंगमउयं सुकुमालवत्यं परिहिएणं अद्धफलगे गहिएणं दाहिणहत्थेणं सुरण-जण-हियए इव सरलवेत्तलय-खंडे तओ काऊणं तिहयमेककगुलणं अरहंताणं भगवंताणं जगप्पवराणं धम्मं तित्यपकराणं जहुत्तविहिणाभिसंथवणं मायवंदणं से णं चलवबलगई पत्ते णं गोयमा दूरं देसंतां से कुमारे जाव णं हिरण्णक्करूडी नाम रायहाणी तीए रायहाणीए धम्मायकियाणं गुणविसिहाणं पउत्ति अण्णेसमाणे चितिउं पयत्ते से कुमारे जहाणंजावणं न केइ गुणयिसिट्टे धमायरिए मए समुवलद्धे ता विहई चेव महिं वि चिट्टियव्वं ता गयाणि कइवयाणि दियहाणि भयामि णं एस बहु-देसविक्खाय-किती-नरवरिद एवं च मंतिऊण जाव णं दिवो राया कयं च कायव्यं सम्माणियाओ य नरणाहेणं पडिच्छिया सेवा अण्णया लद्धावसरणे पुढो सो कुमेरो गोयमा तेणं नरवइणा जहाणं मो मो महासत्तकस्स नामालंकिए एप्त तुझं हस्थम्मि विरायए मुद्दारयणे को वा ते सेयिओ एयइयं कालं के वा अवमाणे पकए तुह सामिणि त्ति कुपारेणं भणियं महा णं जस्स नामालंकिएणं इमे मुद्दारयणे से णं मए सेयिए एवइयं कालं जे णं मए सेविए एवइयं कालं तस्स नामालंकिएणं इमे For Private And Personal Use Only
SR No.009768
Book TitleAgam 39 Mahanisiha Chheysutt 06 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages154
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 39, & agam_mahanishith
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy