SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२२ महानिसीह - 411१८ तब्मवंतरम्मि समणी निग्गंथी अहेसि जे णं नीसल्लमालोएत्ता णं जहोवइष्ट पायच्छित्तं कयं ति गोयमा जे णं से माहणी जीवे से णं तञ्जम्मे बहुलद्धिसिद्धी जुए महिड्ढीपत्ते सयलगुणाहारभूए उत्तम-सीलाहिडिय-तणू महातवस्ती जुगप्पहाणे समणे अणगारे गच्छाहिवई अहेसि नो णं सपणी, से भयवं ता कवरेणं कम्म-विवागेणं तेमं गच्छाहिवइणा होऊणं पुणो इत्यित्तं समज्जियं ति गोयमा माया पचएणं से मयवं कयरेणं से माया पच्चए जे णं पयणू-कय-संसारे वि सयल-पावाययणा विवुह-जण-निदिए सुरहि-बहु-दव्व-घय-खंड-वुण्ण-सुसंकरिय-सममाय-पमाण-पाग-निष्फन्नमोयग-मल्लगे-इव-सव्वस्स मक्खे सयल-दुक्ख केसाणिमालए सयल सुरु-साइणस्स परमपवित्तुमस्स णं अहिंसा-लक्षण-समण-धम्मस्स विग्घे सग्गलानिरयदार-भूए सयल-अयस-अकित्तीकलंक-कलि-कलह-वेराइ-पाव-निहाणे निम्मल-कुलस्स णं दुद्धरिस-अका-काल-कण्हमसीखंपणे ते णं गच्छाहिवइणा इत्थीभावे निव्वतिए ति गोयमा नो तेणं गच्छाहिवइत्ते अनुमवि माया कया से णं तया पुहईवई चक्कहरे भवित्ताणं परलोग-पीरूए निविण्ण काम-मोगे तणमिव परिचिचाणं तं तारिसं चोद्दस-रयण-नवनिहीतो वोसट्टी सहस्से वरजुवईणं बत्तीसं साहस्सीओ अणावइ वि वर-नरिंद-छन्नउई गाम-कोडिओ जाव णं छ खंड-मरयासस्स णं देविंदोवमं महारायलच्छीत्तीयं बहुपुन्न-चोइए नीसंगे पव्वइए य थेवेणेव कालेणं सयल-गुणोहधारी महातपस्सी सुयहरे जाए जोगे नाऊणं सगुरुर्हि गच्छाहिवई समणुण्णाए तहिं च गोयमा ते णं सुदिट्ठ-सुग्गई-पहेणं जहोबइ8 समण-धर्म सपणुढेमाणेणं उग्गाधिगह-विहारत्ताए घोर-परिसहोवसग्गाहियासणेणं राग-दोस कसाय-विवजणेणं इसि पि दिव्दोरालिय-मेहुण-परिणाम-विप्पमुक्केणं इह-परलोगासंसाइणियाण-मायाइ-सल्लविप्पमुक्केणं नीसल्लालोयण-निंदण-गरहणेणं जहोवइट्ठपायछित्तकरणेणं सव्वत्थापडिबद्धत्तेणं सव्वपमाया लंबणचिप्पमुक्केण य निदड्द-अवसेसीकएअणेगमवसंचिए कम्मरासी अण्णमये ते णं माया कया तप्पच्चएणं गोयमा एस विवागो से भय कयरा उ न अण्णमये ते णं महाणुमागे णं माया कया जीए णं एरिसो दारुणो विवागो गोयमा तस्स गं पहाणुभागस्स गच्छाहिवइणो जीयो अणूणाहिए लक्खे इसे भवग्गहणा सामण्ण-नरिंदस्स णं इत्थिताए धूया अहेसि अण्णया परिणीयाणंतरं मओ भत्ता तओ नरवइणा मणिया जहा भत्ते एते तुझं पंच सए सुगामाणं देमुजहिच्छाए अंधाणं विगलाणं अपंगमाणं अणाहाणं बहु-वाहि-देयणा परिगय-सरीराणं सव-लोय-परिभूयाणं दारिद्द-दुक्ख-दोहग-कलंकियाणं जम्म-दारिद्दाणं समणाणं माहणाणं विहलियाणं च संबंधि-बंधवाणं जं जप्स इष्टुं पत्तं वा पाणं वा अच्छायणं वा जाव णं धण-धण्ण-सुवण्ण-हिरनं या कुणसु सयल-सोक्खदायगं संपुण्णं जीवदयं ति जेणं भवंतरेसुं पि न होसि सयलजण-सुहप्पियागारिया सब्द-परिभूया गंध-मल-तंबोल-स-मालहणाइजहिच्छिय-भोगोपभोगवझिया हयासा दुञ्जम-जाया निद्दड्ढणामिया रंडा ताहे गोयमा सा तहत्ति पडिवजिऊण पगलंतलोयणंसुजलणिद्धोयकवोल-देसा उसरसुंभसमण्णुघग्घरसरा भणिउमादता-जहा णं न याणिमोहं पभूयमालवित्ताणं निगच्छावेह लहुं कडे रएह महइ चियं निदेहेमि अत्ताणगं न किंचि पए जीवमाणीए पावाए मा हे कहिँचि कम्म-परिणइवसेणं महापावित्थी चवलसहावत्ताए एयस्स तुन्झमसरिसनामस्स निप्पल-जस-कित्ती भरिय-मुवणोयस्स णं कुलस्त खंपणं काहं जेण मलिणी भवेजा सव्वमवि कुलं अम्हाणं ति तओ गोयमा चिंतियं तेणं नरवइणा जहा गं अहो धन्नो हंजस्स अपुत्तस्सा विय एरिसा धूया अहो विवेगं बालियाए अहो बुद्धी अहो पन्ना अहो For Private And Personal Use Only
SR No.009768
Book TitleAgam 39 Mahanisiha Chheysutt 06 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages154
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 39, & agam_mahanishith
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy